✨ सम्पूर्ण वेदी पूजनम् ✨
मङ्गलाचरणमङ्गलम् भगवान् विष्णु मङ्गलम् गरुडध्वजः ।
मङ्गलम् पुण्डरीकाक्षो मङ्गलायतनो हरिः ।।
मङ्गलम् पुण्डरीकाक्षो मङ्गलायतनो हरिः ।।
मङ्गला भगवती देवी मङ्गला सिंघवाहिनी ।
मङ्गला च जगद्धात्री मङ्गलायै नमो नमः।।
मङ्गला च जगद्धात्री मङ्गलायै नमो नमः।।
मङ्गलम् कौशलेंद्राय महनीय गुणाब्धये ।
चक्रवर्ती तनूजाय सार्वभौमाय मङ्गलम् ।।
चक्रवर्ती तनूजाय सार्वभौमाय मङ्गलम् ।।
मङ्गलम् लक्ष्मण भ्राता मङ्गलम् जानकीश्वरः ।
मङ्गलम् शुभदो रामः मङ्गलम् हनुमत् प्रियः ।।
मङ्गलम् शुभदो रामः मङ्गलम् हनुमत् प्रियः ।।
मङ्गलम् परमानन्दो मङ्गलम् परमेश्वरः ।
मङ्गलम् श्री पद्म नाभो मङ्गलम् पद्मलोचनः ।।
मङ्गलम् श्री पद्म नाभो मङ्गलम् पद्मलोचनः ।।
मङ्गलम् करूणा सिंधुः मङ्गलम् विश्वपालकः ।
मङ्गलम् सच्चिदानन्दो मङ्गलम् जगदीश्वरः ।।
मङ्गलम् सच्चिदानन्दो मङ्गलम् जगदीश्वरः ।।
मङ्गलम् श्री रङ्गनाथो मङ्गलम् पुरूषोत्तमः ।
मङ्गलम् कमलाकान्तो मङ्गलम् भक्तवत्सलः ।।
पवित्रीधारण
मङ्गलम् कमलाकान्तो मङ्गलम् भक्तवत्सलः ।।
ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यान्तरः शुचिः ।।
आचमन
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यान्तरः शुचिः ।।
ॐ केशवाय नमः ! ॐ नारायणाय नमः ! ॐ माधवाय नमः !
ॐ रामाय नमः ! ॐ रामचन्द्राय नमः ! ॐ रामभद्राय नमः !
आसन शुद्धिः
ॐ रामाय नमः ! ॐ रामचन्द्राय नमः ! ॐ रामभद्राय नमः !
ॐ पृथ्वीति मन्त्रस्य मेरूपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः ।।
ॐ पृथ्वी त्वया घृता लोका देवि त्वं विष्णुना घृता !
त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।
पवित्रीधारणम्
ॐ पृथ्वी त्वया घृता लोका देवि त्वं विष्णुना घृता !
त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।
ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव !
उत्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः !!
तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।
शिखाबन्धनम्
उत्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः !!
तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।
ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते !
तिष्ठ देवि शिखा मध्ये तेजोवृद्धि कुरूष्व में ।।
ग्रन्थिबन्धनम्
तिष्ठ देवि शिखा मध्ये तेजोवृद्धि कुरूष्व में ।।
ॐ यदाबन्धनन्दाक्षायणा हिरण्य गुं शतानीकाय सुमनस्य मां
तन्नऽआबध्नामि शत् शारदाया युष्मान् जर दृष्टिर्यथा स ।।
प्राणायामः
तन्नऽआबध्नामि शत् शारदाया युष्मान् जर दृष्टिर्यथा स ।।
ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च !
मयस्कराय च नमः शिवाय च शिवतराय च ।।
दिग् रक्षण
मयस्कराय च नमः शिवाय च शिवतराय च ।।
ॐ अपक्रामन्तु ते भूता ये भूता भूमिसंस्थिताः !!
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया !
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया !
अपक्रामन्तु भूतानां पिशाचाः सर्वतो दिशः !
सर्वेषामविरोधेन् पूजाकर्म समारभेत् ।।
सर्वेषामविरोधेन् पूजाकर्म समारभेत् ।।
पूर्वे रक्षतु वाराह आग्नेय्यां गरूडध्वजः ।
दक्षिणे पद्मनाभस्तु नैऋृत्यां मधुसूदनः !
दक्षिणे पद्मनाभस्तु नैऋृत्यां मधुसूदनः !
पश्चिमे पातु गोविन्दो वायव्यां तु जनार्दनः
उत्तरे श्रीपति रक्षेद् ईशान्यां तु महेश्वरः !
उत्तरे श्रीपति रक्षेद् ईशान्यां तु महेश्वरः !
ऊर्ध्वं गोवर्धनो रक्षेद् अधो नन्तस्तथैव च !
एवं दश दिशो रक्षेद् वासुदेवो जनार्दनः।।
स्वस्तिवाचन
एवं दश दिशो रक्षेद् वासुदेवो जनार्दनः।।
आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरितासउद्भिदः !
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे !!
देवानां भद्रा सुमतिर्ऋजूयतां देवाना ग्वँग् रातिरभि नो निवर्तताम् !
देवाना ग्वँग् सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तुजीवसे !!
तान् पूर्वया निविदाहूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् !
अर्यमणं वरुण ग्वँग् सोममश्विना शृणुतंधिष्ण्या युवम् !!
तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमसे हूसहे वयम् !
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये !!
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः !
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु !!
पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः !
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह !!
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः !
स्थिरै रङ्गैस्तुष्टुवा ग्वँग् सस्तनू भिर्व्यशेमहि देवहितं यदायुः !!
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् !
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः !!
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः !
विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् !
द्यौः शान्तिरन्तरिक्ष ग्वँग् शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः !
वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ग्वँग् शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि !!
यतो यतः समीहसे ततो नो अभयं कुरु !
शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः !! सुशान्तिर्भवतु !!
ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव !!
इति नमस्कृत्य मङ्गलपाठम्
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे !!
देवानां भद्रा सुमतिर्ऋजूयतां देवाना ग्वँग् रातिरभि नो निवर्तताम् !
देवाना ग्वँग् सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तुजीवसे !!
तान् पूर्वया निविदाहूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् !
अर्यमणं वरुण ग्वँग् सोममश्विना शृणुतंधिष्ण्या युवम् !!
तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमसे हूसहे वयम् !
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये !!
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः !
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु !!
पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः !
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह !!
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः !
स्थिरै रङ्गैस्तुष्टुवा ग्वँग् सस्तनू भिर्व्यशेमहि देवहितं यदायुः !!
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् !
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः !!
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः !
विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् !
द्यौः शान्तिरन्तरिक्ष ग्वँग् शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः !
वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ग्वँग् शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि !!
यतो यतः समीहसे ततो नो अभयं कुरु !
शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः !! सुशान्तिर्भवतु !!
ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव !!
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
पूजारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् ।
येषां हृदिस्थो भगवान्मंगलायतनो हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवां नीतिर्मतिर्मम् ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
स्मृतेः सकलकल्याणंभाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मे शानजनार्दनाः ॥
विश्वेशं माधवं दुण्डिं दण्डपाणि च भैरवम् ।
वन्दे काशी गुहां गंगां भवानी मणिकर्णिकाम् ॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती चैव सप्तैतामोक्ष दायिका ॥
वक्रतु़ण्ड महाकाय कोटिसूर्य समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
विनायकं गुरुं भानुं ब्रह्मा विष्णु महेश्वरान् ।
सरस्वती प्रणम्यादौ सर्व कार्येषु सर्वदा ॥
सितासिते यत्र चामरे नद्यौ विभाते मुनि भानुकन्यके ।
नीलात्पत्रं वट एव साक्षात् स तीर्थराजो जयति प्रयागः ॥
श्री सद्गुरू स्मरण मंत्र
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
पूजारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् ।
येषां हृदिस्थो भगवान्मंगलायतनो हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवां नीतिर्मतिर्मम् ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
स्मृतेः सकलकल्याणंभाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मे शानजनार्दनाः ॥
विश्वेशं माधवं दुण्डिं दण्डपाणि च भैरवम् ।
वन्दे काशी गुहां गंगां भवानी मणिकर्णिकाम् ॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती चैव सप्तैतामोक्ष दायिका ॥
वक्रतु़ण्ड महाकाय कोटिसूर्य समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
विनायकं गुरुं भानुं ब्रह्मा विष्णु महेश्वरान् ।
सरस्वती प्रणम्यादौ सर्व कार्येषु सर्वदा ॥
सितासिते यत्र चामरे नद्यौ विभाते मुनि भानुकन्यके ।
नीलात्पत्रं वट एव साक्षात् स तीर्थराजो जयति प्रयागः ॥
ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं, द्वंद्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभुतं सद्गुरूं तं नमामि।।
श्री गणेश स्मरण मंत्र
एकं नित्यं विमलमचलं सर्वधीसाक्षिभुतं सद्गुरूं तं नमामि।।
हस्तीन्द्राननमिन्दुचूडमरूणच्छायं त्रिनेत्रं रसा, दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया संततम् ।
बीजापूरगदाधनुस्त्रिशिखयुत्चक्राब्जपाशोत्पल-व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे।।
श्री गौरी स्मरण मंत्र
बीजापूरगदाधनुस्त्रिशिखयुत्चक्राब्जपाशोत्पल-व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे।।
चाञ्चल्यारूणलोचनाञ्चितकृपां चन्द्रार्कचूडामणिं, चारूस्मेरमुखां चराचरजगत्संरक्षणीं सत्पदाम् ।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां, श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।
श्री कलश स्मरण मंत्र
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां, श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।
नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाराय सुमङ्गलाय ।
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते।।
श्री षोडशमातृका स्मरण मंत्र
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते।।
ब्रह्माणी कमलेन्दु सौम्यवदना माहेश्वरी लीलया ।
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रासुधाः ।
चामुण्डा गणनाथरूद्रसहिता रक्षन्तु नो मातरः ।।
श्री सप्तघृतमातृका स्मरण मंत्र
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रासुधाः ।
चामुण्डा गणनाथरूद्रसहिता रक्षन्तु नो मातरः ।।
सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरावर्तनाभिः स्तनभरमिता शुभ्रवस्त्रोत्तरीया ।।
या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितैः स्नापिता हेमकुम्भैः ।
सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ।।
श्री नवग्रह स्मरण मंत्र
गम्भीरावर्तनाभिः स्तनभरमिता शुभ्रवस्त्रोत्तरीया ।।
या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितैः स्नापिता हेमकुम्भैः ।
सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ।।
आधारे प्रतमे सहस्त्रकिरणं ताराधवं स्वाश्रये ।
माहेयं मणिपूरके हृदि बुधं कण्ठे च वाचस्पतिम् ।।
भ्रूमध्ये भृगुनन्दनं दिनमणेः पुत्रं त्रिकुटस्थले ।
नाडिमर्मसु राहु-केतु-तिलका नित्यं नमाम्यायुषे ।।
श्री वास्तोष्पति स्मरण मंत्र
माहेयं मणिपूरके हृदि बुधं कण्ठे च वाचस्पतिम् ।।
भ्रूमध्ये भृगुनन्दनं दिनमणेः पुत्रं त्रिकुटस्थले ।
नाडिमर्मसु राहु-केतु-तिलका नित्यं नमाम्यायुषे ।।
वास्तोस्पते सकल किल्विष कल्म वारे ।
लोकस्य राक्षण विधौ त्वधि जात भूमौ ।।
ऋद्धि प्रदो भवतु सर्व शरीर भाजां ।
देवाधिदेव नितरां कुरू मङ्गलम् में ।।
नैऋत्य यज्ञ भवने भुवने गृहे च ।
पूजां गृहाण विधिना सृकृतं विधत्स्व ।
दोषं व्यपोहतु गृहस्य च में पुनातु ।
माम पाहि पाहि कृपया खलु वास्तु देव ।।
श्री क्षेत्रपाल स्मरण मंत्र
लोकस्य राक्षण विधौ त्वधि जात भूमौ ।।
ऋद्धि प्रदो भवतु सर्व शरीर भाजां ।
देवाधिदेव नितरां कुरू मङ्गलम् में ।।
नैऋत्य यज्ञ भवने भुवने गृहे च ।
पूजां गृहाण विधिना सृकृतं विधत्स्व ।
दोषं व्यपोहतु गृहस्य च में पुनातु ।
माम पाहि पाहि कृपया खलु वास्तु देव ।।
करकलितकपालः कुंडली दंडपाणिः ।
तरूणतिमिरनीलो व्याल यज्ञोपवीती ।।
क्रतुसमयसपर्या विघ्नविच्छेद हेतुः ।
जयति बटुकनाथः सिद्धिदः साधकानाम् ।।
श्री सर्वतो भद्र मण्डल स्मरण मंत्र
तरूणतिमिरनीलो व्याल यज्ञोपवीती ।।
क्रतुसमयसपर्या विघ्नविच्छेद हेतुः ।
जयति बटुकनाथः सिद्धिदः साधकानाम् ।।
रोगा हरन्ति सततं प्रबलाः शरीरं कामादयोऽप्यनुदिनं प्रदहन्ति चित्तम् ।
मृत्युश्च नृत्यति सदा कलयन् दिनानि,तस्मात्त्वमद्य शरणं मम दीनबन्धो ।।
मृत्युश्च नृत्यति सदा कलयन् दिनानि,तस्मात्त्वमद्य शरणं मम दीनबन्धो ।।

0 Comments:
एक टिप्पणी भेजें