संस्कृत यूजीसी नेट लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
संस्कृत यूजीसी नेट लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

व्याकरण का विशिष्ट अध्ययन UGC.NET

 तस्मै पाणिनये नमः 

परिभाषाएं-

संहिता संज्ञा

सूत्रम्- परः सन्निकर्षः संहिता । 1/1/109

वृत्ति:- वर्णानामतिशयितः सन्निधिः संहिता संज्ञा स्यात् ।

हिन्दी अर्थ- वर्णों की अत्यन्त समीपता को संहिता संज्ञा कहते है ।

संयोग संज्ञा

सूत्रम्- हलोऽनन्तराः संयोगः । 1/1/7

वृत्ति:- अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥

ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः ।

हिन्दी अर्थ- नित्य स्त्रीलिङ्ग ईकारान्त और ऊकारान्त की नदी संज्ञा होती है ।

गुण संज्ञा

सूत्रम्- अदेङ् गुणः । 1/1/2

वृत्ति:- अत् एङ् च गुणसंज्ञः स्यात् ।

हिन्दी अर्थ- ह्रस्व अकार और एङ् प्रत्याहार की गुण संज्ञा होती है ।

वृद्धि संज्ञा

सूत्रम्- वृद्धिरादैच् । 1/1/1

वृत्ति:- आदैच्च वृद्धिसंज्ञः स्यात्॥

हिन्दी अर्थ - दीर्घ आकार और ऐच् (ऐ, औ) की वृद्धि संज्ञा होती है ।

प्रादिपदिक संज्ञा

सूत्रम्- अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । 1/2/45

वृत्ति:-- धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥

हिन्दी अर्थ - अर्थात् धातु, प्रत्यय और प्रत्ययान्त से भिन्न कोई सार्थक शब्द को प्रातिपदिक कहते हैं।

सूत्रम्- कृत्तद्धितसमासाश्च । 1/2/46

वृत्ति:- कृत्तद्धितान्तौ समासाश्च तथा स्युः॥

हिन्दी अर्थ - कृदन्त, तद्धितान्त और समास की प्रातिपदिक संज्ञा होती है ।

नदी संज्ञा

सूत्रम्- यू ख्याख्यौ नदी । 1/4/3


घि संज्ञा

सूत्रम् - शेषो घ्यसखि । 1/4/7

वृत्ति:- ह्रस्वौ याविदुतौ तदन्तं सखिवर्ज घिसंज्ञम् ॥

हिन्दी अर्थ- सखि शब्द को छोड़कर ह्रस्व इकारान्त और उकारान्त की घि संज्ञा होती है ।

उपधा संज्ञा

सूत्रम् - अलोऽन्त्यात्पूर्व उपधा । 1/1/65

हिन्दी अर्थ - अंतिम वर्ण से पूर्व वर्ण की उपधा संज्ञा होती है ।

अपृक्त संज्ञा

सूत्रम्- अपृक्त एकाल् प्रत्ययः । 1/2/41

वृत्ति:- एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥

 हिन्दी अर्थ - एक अल् प्रत्यय की अपृक्त संज्ञा होती है ।

गति संज्ञा

सूत्रम्- गतिश्च । 1/4/60

वृत्ति:- प्रादयः क्रियायोगे गतिसंज्ञाः स्युः ।

हिन्दी अर्थ - प्रादियों की क्रिया के योग में गतिसंज्ञा होती है ।

पद संज्ञा

सूत्रम्- सुप्तिङन्तं पदम् । 1/4/14

वृत्ति:- सुबन्तं तिङन्तं च पदसंज्ञं स्यात्॥

हिन्दी अर्थ - सुबन्त और तिङन्त की पद संज्ञा होती है ।

विभाषा संज्ञा

सूत्रम्- न वेति विभाषा । 1/1/43

हिन्दी अर्थ - जहाँ विकल्प से होने और न होने, दोनों की स्थिति बनी रहती है वहाँ विभाषा संज्ञा होती है ।

सवर्ण संज्ञा

सूत्रम्- तुल्यास्यप्रयत्नं सवर्णम् । 1/1/8

वृत्ति:- ताल्वादिस्थानमाभ्यन्तरप्रयत्त्रश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्।

हिन्दी अर्थ - जिन दो या दो से अधिक वर्णों के उच्चारण स्थान तथा आभ्यन्तर प्रयत्न दोनों समान हो उनकी परस्पर सवर्ण संज्ञा होती है ।

टि संज्ञा

सूत्रम्- अचोऽन्त्यादि टि । 1/1/64

वृत्ति:- अचां मध्ये योऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात्।

हिन्दी अर्थ - अचों में जो अन्य अच् है वह आदि में है जिसके उस शब्द समुदाय की टि होती है।

प्रगृह्य संज्ञा

सूत्रम्- ईदूदेद् द्विवचनं प्रगृह्यम् | 1/1/11

वृत्ति:- ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात् ।

हिन्दी अर्थ- द्विवचनान्त ईकारान्त, ऊकारान्त और एकारान्त की प्रगृह्य संज्ञा होती है ।

सर्वनामस्थान संज्ञा

सूत्रम्- सुडनपुंसकस्य । 1 / 1 /43

वृत्ति:- स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥

हिन्दी अर्थ - नपुंसक लिङ्ग को छोड़कर सु आदि पाँच प्रत्ययों की सर्वनामस्थान संज्ञा होती है ।

सूत्रम्- शि सर्वनामस्थानम् । 1/1/42

वृत्ति:- शि इत्येतदुक्तसंज्ञं स्यात् ॥

हिन्दी अर्थ - शि सर्वनामस्थान संज्ञक होता है । 'ज्ञान+इ' यहाँ 'शि' की सर्वनामस्थान संज्ञा हुई।

भ संज्ञा

सूत्रम्- यचि भम् । 1/4/18

वृत्ति:- यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्व भसंज्ञं स्यात् ।

हिन्दी अर्थ- सर्वनामस्थानसंज्ञक प्रत्ययों को छोड़कर सु से लेकर कप प्रत्यय पर्यन्त यकारादि और अकारादि प्रत्ययों के परे होने पर पूर्वशब्दस्वरूप भसंज्ञक होता है ।

सर्वनाम संज्ञा

सूत्रम्- सर्वादीनि सर्वनामानि । 1/1/27

हिन्दी अर्थ- सर्व, विश्व, उभ, उभयादि सर्वादिगण पठित शब्दों की सर्वनाम संज्ञा होती है ।

निष्ठा संज्ञा

सूत्रम्- क्तक्तवतू निष्ठा । 1/1/26 

वृत्ति:- एतौ निष्ठासंज्ञौ स्तः ॥

हिन्दी अर्थ - क्त और क्तवतू इन प्रत्ययों की निष्ठा संज्ञा होती है ।

6. Parjanya Suktam पर्जन्य सूक्त ( 5.83 )

6. पर्जन्य सूक्त  ( 5.83 )   ऋषि अत्रि - 


अच्छा वद तवसं गीर्भिराभि स्तुहि पर्जन्यं नमसा विवास । 

कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥1॥ 

वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं विभाय भुवनं महावधात् । 

उतानागा ईषते वृष्ण्यावतो यत्पर्जन्य स्तनयन्हन्ति दुष्कृतः ॥ 2 ॥ 

रथीव करायाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वय अह । 

दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वयं नभः ॥3॥ 

प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । 

इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥4॥ 

यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवञ्जर्भुरीति । 

यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥5॥ 

दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः । 

अर्वाङतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥ 6 ॥ 

अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन । 

दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥7॥ 

महान्तं कोशमुदचा निषिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । 

घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः ॥8॥ 

यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः । 

प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥9॥ 

अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ ।

अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम् ॥10॥

शब्दार्थ-

जीरदानुः- शीघ्र दान देने वाला, रेतः/रेतस- जल, वृषभ- बरसाने वाला, स्तनयन- गरजता हुआ, कशया- चाबुक से, वाता:- हवाएं, इरा- भूमि, शर्म- सुख (पर्जन्य महि शर्म सुख यच्छ।), असुरः- जलों को देने वाला, कोशम्-जलरूप भण्डार, कुल्या- नदियां अघ्न्याभ्यः- गौओं के लिये, उतानागा निरपराध |

पर्जन्य पिता के रूप में प्रतिपादित है- 'पृथ्वीसूक्त' में।




Ushas Sukta उषस् सूक्त ( 3.61 )

 
ऋषि - वशिष्ठ सूक्त २० 

उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि ।

पुराणी देवि युवतिः पुरंधिरनु व्रतं चरसि विश्ववारे ।। १ ।।

उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता  ईरयन्ती ।

आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ।। २ ।।

उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः ।

समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ।। ३ ।।

अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।

स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ।। ४ ।।

अच्छा वो देवीमुषसं  विभातीं प्र वो भरध्वं नमसा सुवृक्तिम्  ।

उर्ध्वं मधुधा दिवि पाजो अश्रेत्प्ररोचना रूरूचे रण्वसंदृक् ।। ५ ।।

ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् ।

आयतीमग्र उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ।। ६ ।।

ऋतस्य बुध्र उषसामिषण्यन्वृषा मही रोदसी आ विवेश ।

मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरूत्रा ।। ७ ।।

शब्दार्थ = वाजः , अन्न - प्रचेताः , प्रकृष्ट ज्ञान वाली - स्तोमम् , स्तोत्र - जुषस्व , ग्रहण  करना - गृणतः , स्तुति करने वाला - पुराणी , पुरातनी - पुरंधिः , बुद्धिशालिनी - चन्द्ररथा , सुवर्णमय रथ पर आरूढ़ - सूनृता , प्रिय सत्य वाणी - ईरयन्ती , उच्चारण करती हुई - पृथुपाजस , अधिक बलशाली - मघोनी , धन सम्पत्ति शालिनी - पाजः , तेज/बल - मधुधा , स्तुति - रेवती , धन से युक्त - अर्क , तेज पुञ्ज । ( अव स्यूमेव चिन्वती ) स्यूम - वस्त्र ,  

प्रमुख सन्दर्भ - 

* उच्छतीति उषस् - यास्क ) 

उषा अमरत्व का प्रतीक है । अमृतस्य केतुः । 

विशेषण - ऋतावरी , अश्ववती , गवांमाता , हिरण्यवर्णा , चित्रामघा , मघोनी , प्रचेता , विश्ववारा , सुभगा , सुजाता , अन्तिनामा , रेवती , गोमती , अह्नानेत्री , पुराणी , युवती , युवतिः , दिवः दुहिता , सुदृशीकसंद्दक् , अमृत्यकेतुः , भास्वती , अमृता , अर्जुनी , अरूषा , सप्रतीका , भद्रा , सूनरी , सुनृतावती , ऋतपा , चन्द्रस्था , नवयोवन , नर्तकी , प्रचेता , ।।

Indra suktam ( इन्द्र सूक्तम् । 2.12 । )


 इन्द्र- सूक्तम् (ऋ० २।१२ ) ऋषि - गृत्समद्, देवता- इन्द्र, छन्द-त्रिष्टुप्


यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत्। यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेता॑ नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः । । १ । ।


पदपाठ-यः। जातः। ए॒व। प्रथ॒मः। मन॑स्वान्। दे॒वः। दे॒वान्। क्रतु॑ना। परि॒िऽअभू॑षत्। यस्य॑। शुष्मा॑त्। रोद॑स॒ इति॑। अ॒भ्य॑सेताम्। नृ॒म्णस्य॑ म॒ह्ना। सः। ज॒ना॒स॒ः। इन्द्र॑ः।।१।।

सायण-भाष्य- गृत्समदो ब्रूते । जनासः जना हे असुराः यो जात एव जायमान एव सन् प्रथमः देवानां प्रधानभूतः मनस्वान् मनस्विनामग्रगण्यः देवः द्योतमानः सन् क्रतुना वृत्रवधादिलक्षणेन स्वकीयेन कर्मणा देवान् सर्वान् यागदेवान् पर्यभूषत् रक्षकत्वेन पर्यग्रहीत् अत्यक्रामत् । यस्येन्द्रस्य शुष्मात् शारीरात् बलात् रोदसी द्यावापृथिव्यौ अभ्यसेतामबिभीताम् नृम्णस्य सेनालक्षणस्य बलस्य महना महत्त्वेन युक्तः स इन्द्रः नाहमिति ।

अन्वय-यः प्रथमः मनस्वान् देवः जातः एव क्रतुना देवान् पर्यभूषत् यस्य शुष्मात् रोदसी अभ्यसेताम्, जनासः ! नृम्णस्य मह्ना सः इन्द्रः ।

शब्दार्थ - यः = जो, जिसने । प्रथमः = प्रधान, प्रमुख । मनस्वान् = मनस्वी, बुद्धिमान्। देवः = देव ने। जातः एव = उत्पन्न होते ही। क्रतुना = पराक्रम से; शक्ति से, कर्म से। देवान् = देवों को। पर्यभूषत् = अभिभूत कर लिया, अतिक्रमण किया। यस्य = जिसकी। शुष्मात् = बल से, शक्ति से, पराक्रम से। रोदसी द्युलोक और पृथिवी-लोक। अभ्यसेताम् = डर गये, काँप गये। जनासः = हे मनुष्यो ! नृम्णस्य = महान् बल की। मह्ना = महिमा से, महत्त्व से (युक्त) । सः = वह। इन्द्रः = इन्द्र।



अनुवाद - जिस प्रमुख (एवं) मनस्वी देव ने उत्पन्न होते ही (अपने) पराक्रम से देवों को अभिभूत कर लिया (अथवा देवताओं का अतिक्रमण किया); जिसकी शक्ति से द्युलोक और पृथिवीलोक काँप गये, हे लोगों ! महान् बल की महिमा से युक्त वह (ही) इन्द्र है।
व्याकरण-जातः = जन् + क्त प्र०ए०। मनस्वान् = मनस् + मतुप् प्र०ए० (वतुप्)। पर्यभूषत् = परि + भूष् + लङ; प्र०पु० एक०व० । अभ्यसेताम् = भ्यस् + लङ्, प्र०पु०द्वि०। मह्ना = महिम्ना का वैदिक रूप। जनासः = (वैदिक रूप) = जनाः, सम्बोधन बहुवचन, सर्वानुदात्त। 'जन' शब्द से जस् प्रत्यय होने पर 'आज्जसेरसुक्’' सूत्र से असुक् (अस्) होकर बना रूप।

यः पृ॑थि॒वीं व्यथ॑माना॒मद॑ह॒द्यः पर्व॑ता॒न्प्रन्कु॑पिता॒ अर॑म्णात् । यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्र॑ः ।। २ ।।

पदपाठ-यः। पृथि॒वीम्। व्यथ॑मानाम्। अगृ॑ह॒त्। यः। पर्व॑तान्। प्रऽकु॑पितान्। अर॑म्णात्। यः। अ॒न्तरि॑क्षम्। वि॒ऽम॒मे॒। वरी॑यः। यः। द्याम्। अस्त॑भ्नात्। सः। ज॒ना॒स॒ः। इन्द्र॑ ।।२।।
सायण-भाष्य-हे जनाः! यः इन्द्रः व्यथमानां चलतीं पृथिवीम् अदृहत् शर्करादिभिर्दृढामकरोत्। ‘दृह दृहि वृद्धौ' । य: च प्रकुपितान् इतस्ततश्चलितान् पक्षयुक्तान् पर्वतान् अरम्णात् नियमितवान् स्वे स्वे स्थाने स्थापितवान् । यश्च वरीयः उरुमन्तरिक्षं विमसे निर्ममे विस्तीर्णं चकारेत्यर्थ। यः च द्यां दिवमस्तभ्नात् तस्तम्भ निरुद्धामकरोत्। सः एव इन्द्रः नाहमिति ।

शब्दार्थ-यः = जिसने । व्यथमानाम् = काँपती हुई, डगमगाती हुई । पृथिवीम् जिसने । प्रकुपितान् = पृथ्वी को। अगृ॑हत् = दृढ़ किया, स्थिर किया । यः = इधर-उधर उड़ने वाले, इधर-उधर चलने वाले । पर्वतान् = पर्वतों को। अरम्णात् नियमित किया, स्थापित किया। यः = जिसने । वरीयः = विस्तृत । अन्तरिक्षम् अन्तरिक्ष को । विममे = विशेष रूप से नापा, निर्माण किया। यः = जिसने । द्याम् द्युलोक को। अस्तभ्नात् = रोका, निरुद्ध किया, थामा। जनासः = हे लोगों, मनुष्यों ! सः = वह। इन्द्रः = इन्द्र।

अनुवाद - जिसने काँपती हुई (डमगाती हुई) पृथ्वी को स्थिर किया; जिसने उड़ने वाले पर्वतों को (अपने-अपने स्थान पर) स्थापित किया; जिसने विस्तृत अन्तरिक्ष को मापा (अथवा विस्तृत अन्तरिक्ष का निर्माण किया); जिसने द्युलोक को (गिरने से) रोका (अथवा द्युलोक को थामा) हे लोगो ! वह इन्द्र है।
व्याकरण-व्यथमानाम् = व्यथ् + शानच् + टाप् द्वि० एकवचन। अबृंहत् =√दृह् + लङ् प्र०पु०, एकव० । प्रकुपितान् = प्र + √कुप् + क्त, द्वि बहुव० । ऋग्वेद में स्वर बाद में होने पर पदान्त आन् के नकार का लोप होकर पूर्ववर्ती स्वर अनुनासिक हो जाता है। इसलिए यहाँ 'प्रकुपिताँ' रूप प्राप्त हुआ। अरम्णात् √रम् + श्ना + लङ्, प्र०पु०, एकव० । विममे = वि + √ मा + लिट्, प्र०पु०, एकव०। अस्तभ्नात् = √स्तम्भ् + लङ्, प्र०पु०, एकव० ।

यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धून्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ । यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ स॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्र॑ः ।। ३ ।।

पदपाठ-यः। ह॒त्वा। अहि॑म्। अरि॑णात्। स॒प्त। सिन्धु॑न्। यः। गाः उ॒त्ऽआजॆत्। अ॒प॒ऽधा। व॒लस्य॑।। यः। अश्म॑नोः। अ॒न्तः। अ॒ग्निम्। ज॒जन॑ स॒मूऽवृक्। स॒मत्ऽसु॑। सः। जनासः। इन्द्र॑ः।।३।

सायण-भाष्य-यः अहिं मेघं हत्वा मेघहननं कृत्वा सप्त सर्पणशीलाः सिन्धून् स्यन्दशीला अपः अरिणात् प्रेरयत् । यद्वा सप्त गङ्गायमुनाद्या मुख्या नदीररिणात् । 'रीङ् स्रवणे' क्रयादिः। यः च वलस्य वलनामकस्यासुरस्य अपधा तत्कर्तृ कान्निरोधान्निरुद्धाः गाः उदाजत् निरगमयत्। अपधा। अपपूर्वाद्दधातोः - आतश्चोपसर्गे (पा० ३।३।१०६) इति भावेऽङ् प्रत्ययः । सुपां सुलुक् (पा० ७।१।३९) इति पञ्चम्या आकारः। यश्चाश्मनोः, अश्नुते व्याप्रोत्यन्तरिक्षमित्यश्मा मेघः । अत्यन्तमृदुरूपयोर्मेघयोः अन्तः मध्ये वैद्युतमग्निं जजान उत्पादयामास । यश्च समत्सु संवृक् भवति सः इन्द्रः नाहमिति ।
अन्वय-यः अहिं हत्वा सप्तसिन्धून् अरिणात्, यः वलस्य अपधा गाः उदाजत्, यः अश्मनोः अन्तः अग्नि जजान, समत्सु सवृक् जनासः! सः इन्द्रः।

शब्दार्थ - यः = जिसने । अहिम् = वृत्र नामक असुर को, जल को रोकने वाले मेघ को। हत्वा = मार कर । सप्त = सात । सिन्धून् नदियों को। अरिणात् जिसने । वलस्य = वल नामक असुर (बलासुर) प्रवाहित किया, बहाया। यः = जिसने । वलस्य की। अपधा = गुफा से, बाड़े से । गाः = गायों को । उदाजत् = बाहर निकाला। यः जिसने। अश्मनोः = बादलों के, पत्थरों के । अन्तः = मध्य में। अग्निम् अग्नि को। जजान = उत्पन्न किया। समत्सु = युद्धों में। संवृक् = विनाश करने वाला, संहार करने वाला। जनासः = हे लोगो ! सः = वह। इन्द्रः

अनुवाद - जिसने वृत्र को मार कर सात नदियों को प्रवाहित किया, जिसने बल नामक असुर की गुफा से गायों को बाहर निकाला, जिसने दो बादलों (अथवा पत्थरों) के मध्य में अग्नि को उत्पन्न किया, जो युद्धों में (शत्रु का विनाश करने वाला है, हे लोगों ! वह इन्द्र है।

व्याकरण-हत्वा = √हन् + क्त्वा । अरिणात् = √रीङ् (रि) + लङ, प्र०पु०, एकव०। अपधा = अप + √धा + अङ्-पं० एकव० । समत्सु = सम् + √अद् क्विप्, सप्तमी बहु० । उदाजत् = उत् + √अज् + अङ, प्र०पु० एकव० । जजान = √जन् + लिट्, प्र०पु० एकव० । संवृक् = सम् + √वृज् + क्विप्, प्र० एक० ।

येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑र॒ गुहार्कः । श्व॒ध्नीव॒ यो जि॑गी॒वाँ ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्र॑ः । । ४ । ।

पदपाठ-येन॑ इ॒मा। विश्वा॑। च्यव॑ना कृ॒तानि॑ । यः। दास॑म्। वर्णैम्। अध॑रम् । गुहा॑ । अक॒रित्य॑कः ।। श्व॒घ्नीऽइ॑व । यः । जि॑गी॒वान्। ल॒क्षम् । आद॑त्। अ॒र्यः। पु॒ष्टानि॑ । सः। ज॒ना॒स॒ः। इन्द्र॑ः।।४।।
सायण-भाष्य-येन इन्द्रेण इमा इमानि विश्वा च्यवना नश्वराणि भुवनानि कृतानि स्थिरीकृतानि। यः च दासं वर्णं शूद्रादिकम्, यद्वा दासमुपक्षपयितारम्। अधरं निकृष्टमसुरं गुहा गुहायां गूढस्थाने नरके वा अकः अकार्षीत्। यः अर्यः अरेः शत्रोः संबन्धीनि पुष्टानि आदत् आदत्ते । तत्र दृष्टान्तः । श्वघ्नीव । श्वभिर्मृगान् हन्तीति श्वध्नी व्याधः। यथा व्याधो जिघृक्षितं मृगं परिगृह्णाति तद्वत् ।
अन्वय- येन इमा विश्वा च्यवना, कृतानि, यः अधरम् दासम् वर्णम् गुहा अकः, यः श्वध्नीव लक्षम् जिगीवान्, सः अर्यः पुष्टानि आदत्, जनासः ! सः इन्द्रः।

शब्दार्थ-येन = जिसके द्वारा। इमा = ये। विश्वा = सम्पूर्ण । च्यवना । गतिशील, नश्वर । कृतानि = कर दी गई । यः = जिसने । अधरम् = निकृष्ट, नीच । दासम् वर्णम् = दास (शूद्र) वर्ण को, दास जाति को । गुहा = गुफा में, गूढ़ स्थान में। अक: = कर दिया। यः = जिसने । श्वध्नीव = व्याध (शिकारी) की भाँति, जुआरी की भाँति । लक्षम् = लक्ष्य को, दाँव को । जिगीवान् = जीते हुए, जीत कर । अर्यः = शत्रु के । पुष्टानि शत्रु के । पुष्टानि = धनों को। आदत् धनों को। आदत् = ग्रहण किया, छीन लिया। जनासः = हे लोगो ! सः = वह । इन्द्रः = इन्द्र।

अनुवाद - जिसके द्वारा ये सम्पूर्ण (वस्तुएँ) गतिशील कर दी गई हैं, जिसने निकृष्ट दास वर्ण को गुफा (या नरक) में कर दिया, अपने शिकार को जीत लेने वाले शिकारी की भाँति (या दाँव को जीत लेने वाले जुआरी की भाँति) जिसने शत्रु के धनों को छीन लिया है, हे लोगों ! वह इन्द्र है।

व्याकरण- इमा, विश्वा, च्यवना = प्र०बहुवचन (वैदिक रूप) - इनके क्रमशः इमानि, विश्वानि, च्यवनानि; लौकिक रूप हैं। गुहा = (वैदिक रूप) = गुहायाम्, सप्तमी के प्रत्यय का लोप हो गया है। अक: = (वैदिक रूप) कृ + लुङ, प्र०पु० एकव० । जिगीवान् = जि + क्वसु, प्र०एकव० । वैदिक संधि के नियमविशेष से नकार के स्थान पर अनुनासिक हो गया। अर्यः = (वैदिक रूप) अरेः, षष्ठी एकव०। आदत् = (वैदिक रूप) आ + √दा + लुङ् प्र०पु० एक० ।

य॑ स्मा॑ पृच्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑नु॒ र्नैषो अ॒स्तीत्ये॑न॒म्। सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वामिनाति॒ श्रदस्मै॑ धत्त॒ स ज॑नास॒ इन्द्र॑ः । । ५ । ।

पदपाठ-यम्। स्म॒। पृच्छन्ति। कु । सः । इति॑ । घोरम् । उ॒त । ईम् । आहुः । न । एष॑। अ॒स्ति॒ि। इति॑। ए॒न॒म्। सः। अयैः । पुष्टीः। विज॑ऽइ॒व। आ। मि॒ना॒ति॒। श्रत्। अ॒स्मै॒। धत्त॒। सः। जनासः । इन्द्र॑ः ।। 4 ।।

सायण-भाष्य- अपश्यन्तो जनाः घोरं शत्रूणां घातकं यं पृच्छन्ति स्म कुह सेति। स इन्द्रः कुत्र वर्तते इति । सेति । 'सोऽचि लोपे चेत्पादपूरणम्' इति सोर्लोपे गुणः । न क्वचिदसौ तिष्ठतीति मन्यमानः एनम् इन्द्रम् आहुः एषः इन्द्रः न अस्तीति । यथा च मन्त्र:- 'नेन्द्रो अस्तीति नेम उत्व आह' (ऋ०स० ८.१००.३) इति । ईम् इति पूरणः। सः इन्द्रः विज इव । इव शब्द एवार्थे । उद्वेजक एव सन्। अर्यः अरे: सबन्धीनि पुष्टीः पोषकाणि गवाश्वादीनि धनानि आ मिनाति सर्वतो हिनस्ति । 'मीङ् हिंसायाम्' । 'मीनातेर्निगमे' इति ह्रस्वः । तस्मात् श्रदस्मै इन्द्राय धत्त । स इन्द्रोऽस्तीति विश्वासमत्र कुरुत । यद्यप्यसौ विशेषतोऽस्माभिर्नं दृश्यते तथापि अस्तीति विश्वासं कुरुत एवं निर्धारणीयमहिमोपेतः सः इन्द्रः नाहमिति ।

अन्वय-यं घोरम् सः कुह इति पृच्छन्ति उत ईम् एनम् एषः न अस्ति इति आह, सः विजः इव अर्यः पुष्टीः आमिनाति अस्मै श्रत् धत्त, जनासः ! सः इन्द्रः ।

शब्दार्थ--यम् घोरम् = जिस भयंकर (देवता) के विषय में। सः = वह। कुह = कहाँ । इति = ऐसा, इस प्रकार । पृच्छन्ति = पूछते हैं। उत = और। ईम् = पाद की पूर्ति हेतु निपात। एनम् = जिसके (इसके) विषय में। एषः = यह। न = नहीं। अस्ति = है। इति = ऐसा, इस प्रकार । आहूः = कहते हैं । सः = वह । विजः इव = विजेता की भाँति, जुआरी की तरह। अर्यः = शत्रु के । पुष्टीः = धन का, सम्पत्ति को । आ मिनाति = नष्ट कर देता है, छीन लेता है। अस्मै = इसके लिए, इसमें ! श्रत् = श्रद्धा। धत्त = धारण करो । जनासः = हे मनुष्यों ! सः = वह। इन्द्रः इन्द्र है।

अनुवाद - जिस भयंकर (देवता) के विषय में "वह कहां है?" ऐसा (लोग) पूछते हैं; और जिसके विषय में "यह नहीं है" इस प्रकार (भी) लोग कहते हैं, वह (देवता) विजेता की भाँति शत्रु के धन को पूर्णतः नष्ट कर देता है बल-पूर्वक छीन लेता है); इसमें श्रद्धा धारण करो। हे लोगो ! वह इन्द्र है।

व्याकरण- कुह = किम् + ह (वैदिक) । सेति = सः + इति, विसर्ग का लोप होकर गुणसंधि हुई। पृच्छन्ति = √प्रच्छ् + लट्, प्र०पु०बहु० । आहुः =√ब्रू (आह) लट् या लिट् प्र०पु०बहु० । अर्यः = (वैदिक रूप) अरि + षष्ठी एकव, । अरेः । पुष्टीः = √पुष् + क्तिन् + द्वि बहुव० । मिनाति = √मी + लट्, प्र०पु० एकव० (वैदिक रूप)। धत्त = √धा + लोट् म०पु० बहुव० ।

यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य कीरेः । यु॒क्तर्ग्राव्णो यो॑ ऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मम्य॒ स ज॑नास॒ इन्द्र॑ः । । ६ । ।

प॒दपाठ-यः। र॒भ्रस्य॑ चा॒दि॒ता । यः । कृ॒शस्य॑ ब्र॒हण॑ः । नाध॑मानस्य । कीरेः ।। युक्तऽर्ग्राव्णः। यः। अ॒वि॒ता। सु॒ऽशिप्रः । सु॒तसो॑मस्य । सः । ज॒ना॒स॒ः। इन्द्र॑ः ।।६।।
सायण-भाष्य-यो रध्रस्य। 'रध् हिंसासंराद्धयो:' । समृद्धस्य चोदिता धनानां प्रेरयिता भवति। यः च कृशस्य च दरिद्रस्य च, यः च नाधमानस्य । नाघृणाधृयाच्ञोप- तापैश्वर्याशीःषु'। याचमानस्य कीरेः । करोतेः कीर्तयतेर्वा । स्तोतुः ब्रह्मणः ब्राह्मणस्य च धनानां प्रेरयिता। यः च सुशिप्रः शोभनहनुः सुशीर्षको वा सन् युक्तग्राव्णः सुतसोमस्य अभिषुतसोमस्य यजमानस्य अविता रक्षिता भवति सः एव इन्द्रः नाहमिति ।
अन्वय-यः रध्रस्य चोदिता, य कृशस्य, यः नाधमानस्य कीरे: ब्रह्मणः सुशिप्रः, यः युक्तग्राव्णः सुत सोमस्य अविता, जनासः ! सः इन्द्रः ।

शब्दार्थ-य = जो । रधस्य = समृद्ध का, धनवान् का। चोदिता = प्रेरक, प्रेरणा देने वाला । यः = जो। कृशस्य दरिद्र का, निर्धन का। यः = जो। नाधमानस्य = याचना करने वाले का । कीरेः = स्तुति करने वाले का, स्तुतिगायक का। ब्रह्मणः = पुरोहित का । सुशिप्रः = सुन्दर हनु (ठोड़ी) वाला, सुन्दर ओष्ठ वाला, सुन्दर बालों वाला । यः = जो। युक्तग्राव्णः = पत्थरों को तैयार किये हुए का, पत्थरों को संयोजित करने वाले का। सुतसोमस्य = सोम रस को निचोड़ने वाले का, सोम को पीस लेने वाले का। अविता = रक्षक। जनासः = हे लोगों ! स = वह। इन्द्रः = इन्द्र।

अनुवाद - जो समृद्धिशाली व्यक्ति का प्रेरक है, जो निर्धन का (प्रेरक है); जो याचना करने वाले तथा स्तुति करने वाले पुरोहित का (प्रेरक) है; सुन्दर हनु वाला (अथवा सुन्दर ओष्ठ वाला) जो (सोम पीसने के लिये) पत्थरों को तैयार करने वाले तथा सोम रस को निचोड़ने वाले (यजमान) का रक्षक है, है लोगो ! वह इन्द्र है।
व्याकरण-नाधमानस्य = नाध् + शानच् + ष० एकव० ।√ कृ + कीरेः इ; वैदिक रूप। अविता = अव + तृच् + प्र० एकव० ।

यस्य॑श्वा॑सः प्र॒दिश॒ यस्य गावो यस्य ग्रामा यस्य॒ विश्वे॒ रथा॑सः । यः सूर्य॒ य उ॒षस॑ ज॒जान॒ यो अ॒पा॑ ने॒ता स ज॑नास॒ इन्द्र॑ ।।७।।

पदपाठ-यस्य॑। अ॒श्वा॑सः। प्र॒दिशः॑ । यस्य॑ । गावः॑ः । यस्य॑ । ग्रामा॑ः । यस्य॑ । विश्वे॑। रथा॑सः। यः। सूर्य॑म् । यः । उ॒षस॑म् ज॒जन॑ । यः। अ॒पाम्। नेता। सः। ज॒नासः । इन्द्र॑ः ।।७।।
सायण-भाष्य-यस्य सर्वान्तर्यामितया वर्तमानस्य प्रदिशि प्रदेशनेऽनुशासने अश्वासः अश्वा वर्तन्ते। यस्य अनुशासने गावः । यस्य अनुशासने ग्रामाः । ग्रसन्तेऽत्रेति ग्रामा जनपदाः। यस्य आज्ञायां विश्वे सर्वे रथासः रथा वर्तन्ते । यः च वृत्रं हत्वा सूर्यं जजान जनयामास। यः च उषसम्। तथा मन्त्र:-'जजान सूर्यमुषसं सुदंसा:' (ऋ०सं० ३.३२.८) इति। यः च मेघभेदनद्वारा अपां नेता प्रेरकः सः इन्द्रः इत्यादि प्रसिद्धम् ।

अन्वय-यस्य प्रदिशि अश्वासः, यस्य गावः यस्य ग्रामाः, यस्य विश्वे रथासः, यः सूर्यम् यः उषसम् जजान, यः अपाम् नेता, जनासः ! सः इन्द्रः ।

शब्दार्थ-यस्य = जिसके । प्रदिशि = अनुशासन में, आज्ञा में। अश्वासः = घोड़े । यस्य = जिसके। गावः = गायें । यस्य जिसके । ग्रामाः = ग्राम, गाँव। यस्य = जिसके । विश्वे = सम्पूर्ण । रथासः = रथ । यः = जो। सूर्यम् = सूर्य को। यः = जो। उषसम् = उषा को। जजान = उत्पन्न किया। यः = जलों का। नेता = ले आने वाला, बरसाने वाला। जनासः = हे लोगो ! सः = वह । इन्द्रः = इन्द्र। जो। अपाम् =

अनुवाद - जिसके अनुशासन (आज्ञा ) में घोड़े हैं; जिसके (अनुशासन में) गायें हैं; जिसके (अनुशासन में) ग्राम हैं; जिसके (अनुशासन में) सम्पूर्ण रथ हैं; जिसने सूर्य को ( उत्पन्न किया है); जिसने उषा को उत्पन्न किया है; जो (बादलों में से) जलों को लेने वाला (बरसाने वाला) है, है लोगो ! वह इन्द्र है।

व्याकरण-विश्वे = विश्व शब्द के प्र०ब० का वैदिक रूप। अश्वासः, रथासः = अश्वाः रथाः, का वैदिक रूप। जजान = √जन् + लिट्, प्र०पु० एकव० । नेता = नी + तृच्, प्र० एकव० ।

यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भयो॑ अ॒मित्रा॑ः ।स॒मा॒नं चि॒द्रथ॑मातस्थि॒िवा॑सा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्र॑ः । । ८ । ।

पद॒पाठ-यम्। क्रन्द॑सा॒ इति॑ सं॒य॒ती इति॑ स॒मुऽय॒ती । वि॒ह्वये॑ते॒ इति॑ वि॒ऽह्वये॑ते । परै। अव॑रे। उ॒भयो॑। अ॒मित्रा॑ः । स॒मा॒नम्। चत्। रथ॑म् आ॒त॒स्थऽवसा॑। नाना॑ । ह॒वेते॒ इति॑ । सः। ज॒ना॒स॒ः। इन्द्रः ||८||

सायण - भाष्य-यं क्रन्दसी रोदसी शब्दं कुर्वाणे मानुषी दैवी च द्वे सेने वा संयती परस्परं संगच्छन्त्यौ यमिन्द्रं विह्वयेते स्वरक्षार्थं विविधमाह्वयतः । परे उत्कृष्टाः अवरे अधमाश्च उभयाः उभयविधाः अमित्राः शत्रवः यमाह्वयन्ति । समानम् इन्द्ररथसदृशं रथम् आतस्थिवांसा आस्थितौ द्वौ रथिनौ तमेवेन्द्रं नाना पृथक्-पृथक् हवेते आह्वयेते। यद्वा समानमेकरथमारूढाविन्द्राग्नी हवेते यज्ञार्थं यजमानैः पृथगाहूयेते तयोरन्यतरः सः इन्द्रः नाहमिति ।
अन्वय-क्रन्दसी संयती यम् विह्वयेते, परे अवरे उभयाः अमित्राः समानम् रथम् आतस्थिवांसा नाना हवेते, जनासः ! सः इन्द्रः ।

शब्दार्थ- क्रन्दसी = शब्द (क्रन्दन) करती हुई, सिंहनाद करती हुई, जोर- जोर से चिल्लाती हुई। संयती = परस्पर युद्ध करती हुई, एक साथ गमन करती हुई। यम् = जिसको। विह्वयेते = विविध प्रकार से आह्वान करती हैं बुलाती हैं, पुकारती हैं। परे = उत्कृष्ट, शक्तिशाली, बलवान्। अवरे = निम्न श्रेणी के, निर्बल। उभयाः = दोनों, दोनों ओर के। अमित्राः = शत्रु । समानम् = सदृश, एक ही प्रकार के, एक। रथम् = रथ पर। आतस्थिवांसा = बैठे हुए। नाना = अनेक प्रकार से, विभिन्न प्रकार से, पृथक्-पृथक्। हवेते = आह्वान करते हैं, बुलाते हैं। जनासः = हे मनुष्यो ! सः = वह। इन्द्रः = इन्द्र ।

अनुवाद - सिंहनाद करती हुई तथा परस्पर युद्ध करती हुई (शत्रुओं की सेनाएँ) जिस देवता को विविध प्रकार से पुकारती हैं, (जिसको) बलवान् एवं निर्बल दोनों प्रकार के शत्रु (अपनी सहायता के लिये) बुलाते हैं; जिसको एक ही प्रकार के रथ पर बैठे हुए (दो योद्धा) (अथवा एक ही रथ पर बैठे हुए सारथि तथा योद्धा) विभिन्न प्रकार से बुलाते हैं, हे लोगो ! वह इन्द्र है।

व्याकरण- क्रन्दसी = नपुंसकलिङ्ग 'क्रन्दस्' का प्र०द्वि० । संयती = सम् + √इ + शतृ + ङीप् प्र०द्वि० । विह्वयेते = वि + √ह्वे + लट्, प्र०पु०द्वि० (आ०)। आतस्थिवांसा = आ + √स्था + क्वसु प्र०द्वि० | हवेते = √हू + लट्, प्रथम पु० द्वि० ।

यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते । यो विश्व॑स्य॒ प्रति॒मान॑ व॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्र॑ः ।। ९ ।।

पदपाठ-यस्मा॑त्। न। ऋ॒ते वि॒ऽजय॑न्ते॒ जना॑सः। यम्। युध्य॑मानाः । अव॑से । हव॑न्ते॒।। यः। विश्व॑स्य । प्र॑ति॒ऽमान॑म् । व॒भूव॑ । यः। अ॒च्युतऽच्युत्। सः। ज॒ना॒स॒ः। इन्द्र॑ः।।९।।
सायण-भाष्य-यस्मात् ऋते जनासो जना न विजयन्ते विजयं न प्राप्नुवन्ति । अतः युध्यमाना युद्धं कुर्वाणा जना अवसे स्वरक्षणाय यम् इन्द्रं हवन्ते आह्वयन्ति । यः च विश्वस्य सर्वस्य जगतः प्रतिमानं प्रतिनिधिः बभूव। यः च अच्युतच्युत् अच्युतानां क्षयरहितानां पर्वतादीनां च्यावयिता सः इन्द्रः इत्यादि प्रसिद्धम् ।

अन्वय-यस्मात् ऋते जनासः न विजयन्ते, युध्यमानाः अवसे यं हवन्ते, यः विश्वस्य प्रतिमानम् बभूव, यः अच्युतच्युत् जनासः ! सः इन्द्रः।
लोग। न = नहीं । शब्दार्थ-यस्मात् = जिसके । ऋते = बिना। जनासः = विजयन्ते = विजय प्राप्त करते हैं। युध्यमानाः = युद्ध करते हुए। अवसे = रक्षा के लिये। यम् = जिसको । हवन्ते = आह्वान करते हैं, बुलाते हैं। यः = जो। विश्वस्य = सबका, सम्पूर्ण जगत् का । प्रतिमानम् = प्रतिनिधि, मार्गप्रदर्शक, रक्षक। बभूव = है, हो गया हैं। यः = जो। अच्युतच्युत् = अचल को चल बना देने वाला, स्थिर को गतिमान् (चलायमान) कर देने वाला; अक्षयरहित को विनष्ट करने वाला। जनासः = हे मनुष्यों ! सः = वह। इन्द्रः = इन्द्र।

अनुवाद - जिसके बिना ( अर्थात् जिसकी सहायता के बिना) लोग विजय नहीं प्राप्त करते हैं; युद्ध करते हुए (लोग) रक्षा के लिए जिसको बुलाते हैं, जो सम्पूर्ण लोगों का प्रतिनिधि ( रक्षक, मार्ग-प्रदर्शक) है; जो अचल (पदार्थों) को चल बना देने वाला (अथवा जो स्थिर को भी अस्थिर कर देने वाला) है, है लोगो ! वह इन्द्र है।

व्याकरण-यस्मात् ऋते = ऋते के योग में पञ्चमी। जनासः = वैदिक रूप-जनाः, प्र०बहु० । विजयन्ते वि + √जि + लट्, प्र०पु०बहु० (आ० ) । युध्यमानाः = √युध् (श्यन्) + शानच् + प्र०बहु० । अवसे = √अव् + असेन् तुमर्थक वैदिक प्रत्यय)। हवन्ते = √हू या √ह्वे + लट्, प्र०पु०बहु० (आ०)। प्रतिमानम् = प्रति + मा + ल्युट् (अन) । बभूव = √भू + लिट्, प्र०पु० एकव० ।

विशेषण = वृत्रहा , सुशिप्र , सोमपा , शक्र , पुरन्दर , वज्री , वज्रहस्त , हरिकेश हरिश्मश्रु , हिरण्यबाहू , चित्रभानु , पुरूहूत , सप्तरश्मि , अपांनेता , वृषा , शचीपति , मरूत्वान् , गोत्रमिद , सोमी , आखण्डल , नर्य , सोमपातमः , धनञ्जय , मनस्वान , संवृक्समत्सु , अच्युतच्युत ।।


surya suktam । सूर्य सूक्तम् (1.125)

 


सूर्य सूक्त (1.125) ऋषि- कुत्स,

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥1॥
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥2॥

भद्रा अंश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥3॥

तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार । यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥4॥

तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे । अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥5॥

अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥6॥

शब्दार्थ- देव- किरण/देवता, उदगात् उदय होना, अनीकम्- समूह, चक्षुः- प्रकाशक, मर्यः- युवक/मनुष्य, योषाम्-सुन्दर युवती के, रोचमानाम्- दीप्तिमती, अनुमाद्यासः- स्तुति करने योग्य, संजभार- समेटना, रुशत्- चमकदार, पाजः- बल।

Varun suktam वरूण सूक्तम् । ऋ 1.125 ।

 


वरुण सूक्त (1.25) सूक्त - 12

यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥ 1 ॥

मा नो वधाय हत्नवे जिहीळानस्य रीरधः । मा हृणानस्य मन्यवे ॥ 2 ॥

वि मृळीकाय ते मनो रथीरश्वं न संदितम् । गीर्भिर्वरुण सीमहि ॥ 3 ॥

परा हि मे विमन्यवः पतन्ति वस्यइष्टये । वयो न वसतीरुप ॥ 4 ॥

कदा क्षत्रश्रियं नरमा वरुणं करामहे । मृळीकायोरुचक्षसम् ॥ 5 ॥

तदित्समानमाशाते वेनन्ता न प्र युच्छतः । धृतव्रताय दाशुषे ॥ 6 ॥

वेदा यो वीनां पदमन्तरिक्षेण पतताम् । वेद नावः समुद्रियः ॥ 7 ॥

वेद मासो धृतव्रतो द्वादश प्रजावतः । वेदा य उपजायते ॥ 8 ॥

वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः । वेदा ये अध्यासते ॥ 9 ॥

नि षसाद धृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः ॥ 10 ॥

अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति । कृतानि या च कर्त्वा ॥ 11 ॥

स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत्।प्रण आयूंषि तारिषत् ॥ 12 ॥

बिभ्रद्वापिं हिरण्ययं वरुणो वस्त निर्णिजम् । परि स्पशो नि षेदिरे ॥ 13 ॥

न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम्। न देवमभिमातयः ॥ 14 ॥

उत यो मानुषेष्वा यशश्चक्रे असाम्या । अस्माकमुदरेष्वा ॥ 15 ॥

परा मे यन्ति धीतयो गावो न गव्यूतीरनु । इच्छन्तीरुरुचक्षसम् ॥ 16 ॥

सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् । होतेव क्षदसे प्रियम् ॥ 17 ॥

दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि । एता जुषत मे गिरः ॥ 18 ॥

इमं मे वरुण श्रुधी हवमद्या च मृळय । त्वामवस्युरा चके ॥ 19 ॥

त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि । स यामनि प्रति श्रुधि ॥ 20 ॥

उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत । अबाधमानि जीवसे ॥ 21 ॥

शब्दार्थ- विशः- प्रजाजन, द्यविद्यवि- प्रतिदिन, मिनिमसि - प्रमाद से उल्लंघन करना, जिहीळ- अनादर, हृणान-क्रोध, मन्यवे- क्रोध का पात्र, रीरध- वध का विषय, मृळीकाय- सुख प्राप्त करने के लिये, गीर्भिः- स्तुतियों द्वारा, विसीमहि- प्रसन्न करना, वस्य:- धन से युक्त जीवन, विमन्यवः- क्रोधरहित बुद्धियां, वयः- पक्षी, क्षत्रश्रियं- शासकीय शक्ति से शोभायमान, उरुचक्षुसम्- त्रिकालदर्शी, वीनम्- पक्षी, ऋष्वस्य-दर्शनीय, पस्त्या- प्रजा, सुक्रतुः- श्रेष्ठ कर्मों को करने वाला, चिकित्वान्- ज्ञानी मनुष्य, द्रापिम्- कवच को, वस्त- ढकना, स्पशः- चमत्कार किरणें, अभिमातयः- पापी लोग, यशः- अन्न, (यशश्चक्रे असाम्या) ग्मः- पृथ्वी लोक, यामनि- मार्ग में, राजसि- प्रकाशित होना।

प्रमुख सन्दर्भ-

० यह न्याय का देवता है। यह ‘धर्मपति' ‘नैतिकाध्यक्ष’ क्षत्रिय वर्ण का देवता है।
० यह (पस्त्या) जल में बैठकर अपने साम्राज्य का संचालन करता है।
० जलोदर व्याधि का कारण- वरुण।विशेषण- असुर, क्षत्रिय, धृतव्रत, ऋतगोपा, अमृतस्यगोपा, उरुचक्षः, दूतदक्षः, उरुशंस, सहस्त्र नेत्र, स्वराट, मायावी ।

विशेषण- असुर, क्षत्रिय, धृतव्रत, ऋतगोपा, अमृतस्यगोपा, उरुचक्षः, दूतदक्षः, उरुशंस, सहस्त्र नेत्र, स्वराट, मायावी ।


शुकनाशोपदेश मूल भाग एवं शब्दार्थ



 ( शुकनाशोपदेश मूल भाग एवं शब्दार्थ ) 

(1) एवं समतिक्रामत्सु केषुचिद्दिवसेषु राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः, प्रतीहारानुपकरणसम्भार सङ्ग्रहार्थमादिदेश। समुपस्थितयौवराज्याभिषेकञ्च तं कदाचिद् दर्शनार्थमागतमारूढविनयमपि विनीत-तरमिच्छन् कर्तुं शुकनासः सविस्तरमुवाच -


पदच्छेद-एवम्। सम्-अतिक्रामत्सु । केषुचित् दिवसेषु। राजा चन्द्रापीडस्य यौवराज्य+अभिषेकम्। चिकीर्षुः, प्रतीहारान् उपकरणसम्भार, सङ्ग्रहार्थम् आदिदेश। समुपस्थित यौवराज्य अभिषेकम् च तम् कदाचिद् दर्शनार्थम् आगतम् आरूढविनयम्+अपि विनीततरम् इच्छन् कर्तुम्+शुकनासः सविस्तरम् उवाच -


(२) तात ! चन्द्रापीड ! विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलञ्च निसर्गत एव अभानुभेद्यमरत्नालोकच्छेद्यम- प्रदीपप्रभापनेयम् अतिगहनं तमो यौवनप्रभवम् अपरिणामोपशमो दारुणो लक्ष्मीमदः। कष्टमनञ्जनवर्त्तिसाध्यमपरम् ऐश्वर्यतिमिरान्धत्वम् । अशिशिरो-पचारहार्योऽतितीव्रो दर्पदाहज्वरोष्मा । सततममूलमन्त्रशम्यो विषमो विषय-विषास्वाद‌मोहः। नित्यमस्नानशौचबाध्यो बलवान् रागमलावलेपः। अजस्त्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसन्निपातनिद्रा भवति इत्यतः विस्तरेणाभिधीयसे ।


पदच्छेद- तात ! चन्द्रापीड! विदित वेदितव्यस्य अधीत सर्व शास्त्रस्य ते+ न-अल्पम्+अपि+उपदेष्टव्यम् अस्ति। केवलम् च निसर्गत एव+अभानु भेद्यम्+अरत्न आलोक छेद्यम्-प्रदीप प्रभा अपनेयम् अतिगहनम् तमः यौवनप्रभवम् अपरिणाम उपशमः दारुणः लक्ष्मीमदः। कष्टम् अनञ्जन+वर्त्ति साध्यम्+अपरम् ऐश्वर्य तिमिर अन्धत्वम् । अशिशिर उपचार हायों अतितीव्रः दर्प दाह ज्वर ऊष्मा । सततम् + अमूल मन्त्र शम्यः विषमः विषय-विष+आस्वाद मोहः। नित्यम्+अस्नान शौच बाध्यः बलवान् रागम् अलावलेपः । अजस्रम्+अक्षपावसानप्रबोधा घोरा च राज्य सुख सन्निपात निद्रा भवति इति अतः विस्तरेण अभिधीयसे ।


(3) गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वम् पछि अमानुषशक्तित्वं चेति महतीयं खल्वनर्थपरम्परा। सर्व अविनयानामेकैकमप्येषामायतनम्, किमुत समवायः। यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । पति अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिरतिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः ।


पदच्छेद-गर्भ ईश्वरत्वम्+अभिनव यौवनत्वम्+अप्रतिम रूपत्वम्-अमानुष शक्तित्वम् च इति महती इयम् खलु+अनर्थपरम्परा। सर्व अविनयानाम् एक एकम्+अपि एषाम्+आयतनम्, किम्+उत समवायः ।यौवन+आरम्भे च प्रायः शास्त्र जल प्रक्षालन निर्मल अपि कालुष्यम् उपयाति बुद्धिः। अनुज्झित धवलता+अपि+सराग एव भवति यूनाम् दृष्टिः। अपहरति च वात्या एव शुष्क पत्रम् + सम+उद्भूत रजः भ्रान्तिः अतिदूरम् आत्म इच्छया यौवन-समये पुरुषम् प्रकृतिः।

(4) इन्द्रियहरिणहारिणी च सततम् अतिदुरन्तेयमुपभोगमृगतृष्णिका। नवयौवनकषायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः । नाशयति च दिङ्‌मोह इवोन्मार्गप्रवर्तकः पुरुषमत्यासङ्गो विषयेषुः। "भवादृशा एव भवन्ति भाजनान्युपदेशानाम्।" चूकि अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति चन्द्रमा की किए। सुखेनोपदेशगुणाः। 

पदच्छेद- इन्द्रिय हरिण हारिणी-च-सततम्-अति-दुरन्तेयम् उपभोग-मृग-तृष्णिका। नव यौवन कषायित+आत्मनः+च+सलिलानि इव तानि+एव+विषय स्वरूपाणि+आस्वाद्यम्+आनानि मधुरतराणि आपतन्ति मनसः। नाशयति च दिक् मोह - इव उन्मार्ग-प्रवर्तकः पुरुषम् अत्यास‌ङ्गो विषयेषुः। "भवादृशा एव भवन्ति - भाजनानि+उपदेशानाम्।" अपगतमले हि मनसि स्फटिक-मणौ इव रजनिकर गभस्तयः+ विशन्ति सुखेन उपदेश-गुणाः।


(5) गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण इव शङ्खाभरणमाननशोभासमुदयम् अधिकतरमुपजनयति। हरति च सकलमतिमलिनमप्यन्धकारमिव दोषजातं प्रदायकाल प्रदोषसमयनिशाकर इव। गुरुपदेशः प्रशमहेतुर्वयः परिणाम इव पलितरूपेण शिरसिजजालममलीकुर्वन् । यति गुणरूपेण तदेव परिणमयति।


पदच्छेद-गुरु-वचनम् +अमलम्+अपि सलिलम्+इव महत्+उपजनयति श्रवणस्थितं शूलम् अभव्यस्य। इतरस्य तु करिण इव शङ्ख आभरणम् आनन-शोभा-समुदयम्- अधिकतरम् उपजनयति। हरति च सकलम् अति-मलिनम्+अपि+अन्धकारम् इव दोषजातम् प्रदोष-समय-निशाकर इव। गुरुपदेशः प्रशम-हेतुः वयः परिणाम इव पलितरूपेण शिरसि- जजालम् अमली-कुर्वन्। गुण-रूपेण तत्+एव परिणमयति।


(6) अयमेव चानास्वादितविषयरसस्य ते काल उपदेशस्य। कुसुमशर शरप्रहारजर्जरिते हृदि जलमिव गलत्युपदिष्टम्। अकारणञ्च भवति दुष्प्रकृतेरन्वयः श्रुतं वाविनयस्य। "चन्दनप्रभवो न दहति किमनलः ?" "किं वा प्रशमहेतुनापि न प्रचण्डतरी भवति बडवानलो वारिणा?' सूक्ति ।


पदच्छेद-अयम्+एवं च अनास्वादित विषय-रसस्य ते काल उपदेशस्य। कुसुम-शर-शर-प्रहार-जर्जरिते हि हदि जलम् इव गलति उपदिष्टम्। अकारणम्+च भवति दुष्वकृतेः अन्वयः श्रुतम् च+अविनयस्य। "चन्दन प्रभवः न दहति किम्+अनलः ?" "किं वा प्रशम-हेतुना अपि न प्रचण्डतरी भवति बडवा+अनलः वारिणा?' ।



(7) गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम्, अनुपजातपलितादिवैरूप्यमजरं वृद्धत्वम्, अनारोपितमेदोदोषं गुरूकरणम्, असुवर्णविरचनमब्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, नोद्वेगकरः प्रजागरः। विशेषेण राज्ञाम्। "विरला हि तेषामुपदेष्टारः सूक्ति ।

पदच्छेद-गुरु उपदेशः च नाम-पुरुषाणाम् अखिल-मल-प्रक्षालन-क्षमम् अजलम्+ स्नानम्, अनुपजात-पलित आदि वैरूप्यम्+अजरं वृद्धत्वम्, अनारोपित मेदः दोषम्+ गुरू-करणम्, अ-सुवर्ण-विरचनम् अग्राम्यम् कर्ण आभरणम्, अतीत ज्योतिः आलोकः, न-उद्वेग-करः प्रजागरः। विशेषेण राज्ञाम्। "विरला हि तेषाम्+उपदेष्टारः"।

(8) प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् उद्दाम- दर्पश्वयथुस्थगित श्रवणविवराश्चोपदिश्यमानमपि ते न शृण्वन्ति । शृण्वन्तोऽपि च गज-निमीलितेनावधीरयन्तः खेदयन्ति हितोपदेश-दायिनो गुरून् अहंकार-दाहज्वरमूर्च्छान्धकारिता "विह्वला-हि राज- प्रकृतिः। चूंकि अलीकाभिमानोन्मादकारीणि धनानि, "राज्यविषविकारतन्द्राप्रदा राजलक्ष्मीः। सूक्ति । पदच्छेद-प्रति शब्दक इव राज-वचनम् अनुगच्छति-जनः भयात् उद्दाम दर्प श्वयथु+स्थगित श्रवणपुट+विवराः+च+उपदिश्यमानम्+अपि ते-न-भृण्वन्ति। शृण्वन्तः अपि-च गज-निमीलितेन अवधीरयन्तः खेदयन्ति - हितोपदेश-दायिनः गुरून् अहंकार-दाह-ज्वर-मूच्र्च्छा अन्धकारिता "विहला हि राजप्रकृतिः। "अलीक अभिमान उन्माद- कारीणि धनानि, "राज्य-विष-विकार-तन्द्रा-प्रदा राजलक्ष्मीः।"

(9) आलोकयतु तावत् कल्याणाभिनिवेशो लक्ष्मीमेव प्रथमम् । इयं हि सुभटखड्ङ्गमण्डलोत्पलवनविश्वमभ्रमरी लक्ष्मीः क्षीरसागरात् पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैः श्रवसश्चञ्चलताम्, कालकूटान्मोहन शक्तिम्, मदिराया मदम् कौस्तुभमणेरतिनैष्ठुर्यम्, इत्येतानि सहवासपरिचयवशाद् विरहविनोदचिह्नानि गृहीत्वेवोद्गता। नहह्येवं विधमपरम् अपरिचितमिह जगति किञ्चिदस्ति यथेयमनार्या ।
पदच्छेद-आलोकयतु तावत् कल्याण अभिनिवेशः लक्ष्मीम् एव प्रथमम् । इयम् कालकूल विष हि सुभट-खड्ग-मण्डल-उत्पल-वन-विभ्रम-भ्रमरी लक्ष्मीः क्षीर सागरात् पारिजात-पल्लवेभ्यः रागम्, इन्दु-शकलात् एकान्त वक्रताम्, उच्चैः श्रवसः चञ्चलताम्, काल कूटान्-मोहन- मदिरा शक्तिम्, मदिराया मदम् कौस्तुभ-मणेः अतिनैष्ठुर्यम्, इति+एतानि सहवास+परिचय+वशाद विरह-विनोद-चिह्नानि गृहीत्वा इव उद्गता। नहि एवम् विधम्-अपरम् अपरिचितम् इह कौस्तुभ मणी जगति किञ्चित् अस्ति यथा इयम्+अनार्या ,

(10) लब्धापि खलु दुःखेन परिपाल्यते, दृढगुणपाशसन्दाननिष्पन्दीकृतापि, नश्यति, उद्दाम-दर्प-भट-सहखोल्लासितासिलता पञ्जर-विधृतापि अपक्रामति, मदजलदुर्दिनान्धकार-गज-घनघटापरिपालितापि प्रपलायते, न परिचयं रक्षति, नाभिजनमीक्षते, न रूपमालोकयते, न कुलक्रममनुवर्तत, न शीलं पश्यति, न वैदग्ध्यं गणयति, न श्रुतमाकर्णयति, न धर्ममनुरुध्यते, न त्यागमाद्रियते, न विशेषज्ञतां विचारयति, नाचारं पालयति, न सत्यमवबुध्यते, न लक्षणं प्रमाणीकरोति । पदच्छेद-लब्धा+अपि खलु-दुःखेन परिपाल्यते, दृढ-गुण-पाश-सन्दान-निष्पन्दी- कृत अपि, नश्यति, उद्दाम दर्प-भट-सहस्त्र उल्लासित+असिलता-पञ्जर-विधृतापि अपक्रामति, मद-जल-दुर्दिन-अन्धकार-गज-घन-घटा-परिपालित-अपि, प्र-पलायते, न परिचयं रक्षति, न+अभिजनम्+ईक्षते, न रूपम्+आलोकयते, न कुलक्रमम् अनुवर्तते, न शीलं पश्यति, न वैदग्ध्यं गणयति, न श्रुतम् आकर्णयति, न धर्मम् अनुरुध्यते, न त्यागम्+आद्रियते, न विशेषज्ञतां विचारयति, न+आचारं पालयति, न सत्यम्+अवबुध्यते, न लक्षणम्+ प्रमाणी-करोति ।

(11) गन्धर्वनगर लेखेव पश्यत एव नश्यति। अद्याप्यारूढमन्दरपरिवर्त्तावर्तभ्रान्तिजनितसंस्कारेव परिभ्रमति।
कमलिनीसंचरणव्यतिकर लग्न नलिन नाल कण्टकक्षतेव न क्वचिदपि निर्भरमाबध्नाति पदम् । अति प्रयत्नविधृतापि परमेश्वरगृहेषु - विविध-गन्धगज-गण्ड-मधुपानमत्तेव परिस्खलति। "पारुष्यमिवोपशिक्षितुम् असिधारासु निवसति।" विश्वरूपत्वमिव ग्रहीतुमाश्रिता, नारायणमूर्तिम्। अप्रत्ययबहुला च दिवसान्त कमलमिव समुपचितमूलदण्ड कोषमण्डलमपि मुञ्चति भूभुजम् । पदच्छेद-गन्धर्व- -नगर लेखा इवं पश्यत एव नश्यति । अद्यापि आरूढ - मन्दर-परिवर्त्त आवर्त-भ्रान्ति-जनित-संस्कार इव परिभ्रमति। कमलिनी-संचरण-व्यतिकर- लग्न-नलिन-नाल-कण्टकक्षता इव न क्वचित्+अपि निर्भरम् आबध्नाति पदम्। अति प्रयत्न-विधृता+अपि परमेश्वर-गृहेषु विविध-गन्ध-गज-गण्ड-मधु-पान-मत्त इव परिस्खलति। "पारुष्यम् इव उपशिक्षितुम् असि धारासु निवसति ।" विश्वरूपत्वम् इव ग्रहीतुम्+आश्रिता, नारायणमूर्तिम्। अप्रत्यय-बहुला च दिवसान्त-कमलम् इव समुपचित-मूल-दण्ड-कोष- मण्डलम् अपि मुञ्चति भू-भुजम् ।

12) लतेव विटपकानध्यारोहति। "गङ्गेव वसुजनन्यपि तरङ्गबुद्बुदचञ्चला,' दिवसकरगतिरिव प्रकटित विविधसंक्रान्तिः। 'पातालगुहेव तमोबहुला।' 'हिडिम्बेव भीमसाहसैकहार्य्यहृदया। प्रावृडिवाचिरद्युतिकारिणी, दुष्टपिशाचीव दर्शितानेकपुरुषोच्छाया स्वल्पसत्त्वमुन्मत्तीकरोति , पदच्छेद-लता इव विटपकान् अध्यारोहति। 'गङ्गा इव वसु-जननी अपि तरङ्ग-बुद्बुद-चञ्चला,' दिवसकर-गतिः इव प्रकटित विविध संक्रान्तिः। 'पाताल-गुहा इव तमः बहुला।' 'हिडिम्बा इव भीम साहस एक हाय हृदया।' प्रावृट् इव अचिर द्युति- कारिणी, दुष्ट-पिशाची इव दर्शित अनेकपुरुषः उच्छाया सु+अल्प-सत्त्वम्-उन्मत्ती-करोति,











Rigveda Samvadya Suktas ऋग्वेद संवाद सूक्त सम्पूर्ण

Rigveda Samvadya Suktas ऋग्वेद संवाद सूक्त सम्पूर्ण

।। संवाद सूक्त ।।

सम्पूर्ण ऋषिवाक्यं तु सूक्तमित्यभिधीयते । ऋषियों के द्वारा कहे गये सम्पूर्ण सूक्त कहलाते है ।

।। पुरूरवा उर्वशी संवाद ।।

मन्त्र – 18 ऋग्वेद 10/95 ऋषि पुरूरवा/ उर्वशी , स्वर – धैवत देवता पुरूरवा/उर्वशी ऐऴ , छन्द – त्रिष्टुप्

Rigveda Samvadya Suktas ऋग्वेद संवाद सूक्त सम्पूर्ण

पुरूरवा उर्वशी ऋग्वेद के 10 मण्डल का 95 सूक्त है , जिसमें कुल 18 मन्त्र है । इसमें पुरूरवा और उर्वशी की प्रेम कथा वर्णित है । पुरूरवा एक मनुष्य है और उर्वशी एक अप्सरा । दोनों चार वर्ष तक एक साथ रहते है । उनके आयुष नामक एक पुत्र भी होता है , किन्तु उसके पश्चात् शाप के प्रभाव से उर्वशी के मिलन की यह अवधि समाप्त हो जाती है और वह एकाएक लुप्त हो जाती है शोक विह्वल और उसे खोजने में प्रयत्नशील पुरूरवा , सरोवर के तट पर सखियों के साथ उर्वशी को देखता है । वह उसे साथ चलने के लिए कहता है किन्तु पुरूरवा से शाप की बात बतलाकर उर्वशी अपनी असमर्थता प्रकट करती है और लुप्त हो जाती है । यह संवाद शतपथ ब्राह्मण , विष्णुपुराण और महाभारत में भी प्राप्त होता है । इसी संवाद को कालिदास ने अपने नाटक विक्रमोर्वशीय का कथानक बनाया ।

पुरुरवा- -उर्वशी संवाद सूक्त के मत्र निम्नलिखित हैं। उल्लेखनीय है कि श्लोक 147 से 152 तक, जो कि ऋग्वेद में उल्लिखित नहीं हैं लेकिन कथा के क्रमभङ्ग को बनाए रखने के लिए, बृहद्देवता 7/147-152 (पुरुरवा-उर्वशी वृत्त) के आधार पर दिया गया है। ऋग्वेदस्थ मूल संवाद-सूक्त 1-18 तक हैं ।

हये जाये मनसा तिष्ठ घोरे वचांसि मिश्राकृण्वावहै नु। न नौ मत्रा अनुदितास एते मयस्करन् परतरे चनाहन् ।।1।।

पुरुरवा ने उर्वशी से कहा-हे निर्दयी नारी! तुम अपने मन को अनुरागी बनाओ। हम शीघ्र ही परस्पर वार्तालाप करें। यदि हम इस समय मौन रहेंगे तो आने वाले दिनों में सुखी नहीं होंगें ।

किमेता वाचा कृणवातवाहं प्राक्रमिषमुषसामग्रियेव । पुरुरवः पुनरस्तं परेहि दुरापना वातइवाहमस्मि ।।2।।

उर्वशी ने उत्तर दिया हे पुरुरवा! वार्तालाप से कोई लाभ नहीं। मैं वायु के समान ही दुष्प्राप्य नारी हूँ। उषा के समान तुम्हारे पास आई हूँ। तुम अपने गृह को लौट जाओ ।

इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहिः। अवीरे ऋतौ वि दविद्युतन्नोरा न मायुं चितयन्त धुनयः ।।3।।

पुरुरवा ने कहा- हे उर्वशी! मैं तुम्हारे वियोग में इतना सन्तप्त हैं कि अपने तूणीर से बाण निकालने में भी असमर्थ हो रहा हूँ। इस कारण मैं जीतकर असीमित गायों को नहीं ला सकता। मैं राजकार्यों से युद्ध विमुख हो गया हूँ। अतः मेरे सैनिक भी कार्यहीन हो गए हैं।

सा वसु दधती श्वसुराय वय उषो यदि वष्ट्यन्तिगृहात् । अस्तं ननक्षे यस्मिञ्चाकन्दिवा नक्तं श्रथिता वैतसेन ॥4॥

हे उषा ! उर्वशी यदि श्वसुर को भोजन कराना चाहती तो निकटस्थ घर से पति के पास जाती ।

त्रिः स्म माह्नः श्नथयो वैतसनोत स्म मेऽव्यत्यै पृणासि। पुरुरवोऽनु ते केतमायं राजा मे वीर तन्वस्तदासीः ॥15॥

उर्वशी ने कहा-हे पुरुरवा ! मुझे किसी सपत्नी से प्रतिस्पर्धा नहीं थी क्योंकि मैं तुमसे हर प्रकार से सन्तुष्ट थी। जब से मैं तुम्हारे घर से आई, तभी से तुमने सुखों का विधान किया।

या सुजूर्णिः श्रेणिः सुम्नआपिहृदेचक्षुर्न ग्रन्थिनी चरण्युः । ता अञ्जयोऽरुणयो न सनुः श्रिये गावो न धेनवोऽनवन्त ॥6॥

सुजूर्णि, श्रेणि, सुम्न आदि अप्सराएँ मलिन वेश में यहाँ आती थीं। गोष्ठ में जाती हुई गायें जैसे शब्द करती हैं, वैसे ही शब्द करने वाली वे महिलाएँ मेरे घर में नहीं आती थीं।

समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्यः स्वगूर्ताः । महे यत्त्वा पुरुरवो रणायावर्धयन् दस्युहत्याय देवाः ॥7॥

जब पुरुरवा उत्पन्न हुआ, तब सभी देवाङ्गनाएँ उसे देखने आई। नदियों ने भी उसकी प्रशंसा की। तब हे पुरुरवा! देवताओं ने घोर संग्राम में जाने तथा दस्यु के विनाश हेतु तुम्हारी स्तुति की।

सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे । अप स्म मत्तरसन्ती न भुज्युस्ता अत्रसत्रथस्पृशो नाश्वाः ।। 8 ।।

जब पुरुरवा मनुष्य होकर अप्सराओं की ओर गए, तब अप्सराएँ अन्तर्धान हो गईं। वे उसी प्रकार वहाँ से चली गईं, जैसे-भयभीत हरिणी भागती है या रथ में योजित अश्व द्रुतगति से चले जाते हैं।

यदासु मर्तो अमृतासु निस्पृक्सं क्षोणीभिः क्रतुभिर्न पुंक्ते । ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीडयो दन्दशानाः ।।9।।

मनुष्य योनि को प्राप्त हुए पुरुरवा जब दिव्यलोकवासिनी अप्सराओं की ओर बढ़े तो वे अप्सराएँ वैसे ही भाग गईं, जैसे क्रीडाकारी अश्व भाग जाता है।

विद्युन्न या पतन्ती दविद्योद्भरन्ती मे अप्या काम्यानि । जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः ॥10॥

जो उर्वशी अन्तरिक्ष की विद्युत् के समान आभामयी है, उसने मेरी सभी अभिलाषाओं को पूर्ण किया था। वह उर्वशी अपने द्वारा उत्पन्न मेरे पुत्र को दीर्घजीवी करे।

जशिष इत्था गोपीध्याय हि दद्याथ तत्पुरुरवो म ओजः । आशासं त्वा विदुषी सस्मिन्नहन्न म आशृणोः किमभुग्वदासि ।।11।।

उर्वशी ने कहा-हे पुरुरवा ! तुमने पृथ्वी की रक्षा के लिए पुत्र उत्पन्न किया है। मैं तुमसे अनेक बार कह चुकी हूँ कि, मैं तुम्हारे पास नहीं रहूँगी। तुम इस समय प्रजा पालन के कार्य से विमुख होकर व्यर्थ- वार्तालाप क्यों करते हो ?

कदा सूनुः पितरं जात इच्छाच्चक्रन्नाश्रु वर्तयद्विजानन् । को दम्पती समनसा वि यूयोदध यदग्निः श्वशुरेषु दीदयत।।12।।

पुरुरवा ने कहा- हे उर्वशी! तुम्हारा पुत्र मेरे पास किस प्रकार रहेगा? वह मेरे पास आकर रोएगा। पारस्परिक प्रेम के बन्धन को कौन सद्गृहस्थ तोड़ना स्वीकार करेगा? तुम्हारे श्वसुर के घर में श्रेष्ठ आलोक जगमगा उठा है।

प्रति ब्रवाणि वर्तयते अश्रु चक्रन्न क्रन्ददाध्वे शिवायै । प्र तत्ते हिनवा यत्ते अस्मे परेह्यास्तं नहि मूर मापः ।। 13 ।।

उर्वशी ने कहा-हे पुरुरवा ! मेरा उत्तर सुनो। मेरा पुत्र तुम्हारे पास आकर नहीं रोएगा। मैं सदैव उसकी मंगल कामना करूंगी। तुम अब मुझे नहीं पा सकोगे। अतः अपने घर को लौट जाओ। मैं तुम्हारे पुत्र को तुम्हारे पास भेज दूंगी।

सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ । अधा शयीत निरृतेरुपस्थेऽधैनं वृका रभसासो अद्युः ।। 14।।

पुरुरवा ने कहा-हे उर्वशी । मैं तुम्हारा पति आज पृथ्वी पर गिर पड़ा हूँ। वह (मैं) फिर कभी न उठ सके। वह दुर्गति के बन्धन मे फँसकर मृत्यु को प्राप्त हो, और वृक (भेड़िया) आदि उसके शरीर का भक्षण करे।

पुरुरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन्। नवै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता । | 15 ||

उर्वशी ने कहा-हे पुरुरवा ! तुम गिरो मत। तुम अपनी मृत्यु की इच्छा मत करो। तुम्हारे शरीर को वृक आदि भक्षण न करें। स्त्रियों का और वृकों का हृदय एकसमान होता है, उनकी मित्रता कभी अटूट (स्थायी) नहीं रहती।

यद्विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः । घृतस्य स्तोकं सकृदहन् आश्न तादेवेदं तातृपाणा चरामि।।16।।

उर्वशी ने कहा-मैंने विविधरूप धारण करके मनुष्यों में विचरण किया। चार वर्षों तक मैं मनुष्यों में ही वास करती रही। नित्यप्रति एक बार घृतपान करती हुई घूमती रही।

अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः । उप त्वा रातिः सुकृतस्य तिष्ठानि वर्तस्व हृदयं तप्यते मे।।17।।

पुरुरवा ने कहा- उर्वशी जल को प्रकट करने वाली तथा अन्तरिक्ष को पूर्ण करने वाली है। वशिष्ठ ही उसे अपने वश में कर सके हैं। तुम्हारे पास उत्तमकर्मा पुरुरवा रहे (मैं रहूँ)। हे उर्वशी! मेरा हृदय जल रहा है, अतः लौट आओ।

इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबन्धुः। प्रजा ते देवान् हविषा यजाति स्वर्ग उत्वमपि मादयासे।। 18॥

उर्वशी ने कहा- हे पुरुरवा ! सभी देवताओं का कथन है कि, तुम मृत्यु को जीतने वाले होओगे और हव्य द्वारा देवयज्ञ करोगे, फिर स्वर्ग में सानन्द रहोगे।

Rigveda Samvadya Suktas ऋग्वेद संवाद सूक्त सम्पूर्ण

॥ यम-यमी संवाद॥

मंत्र- 14, ऋग्वेद- 10/10, ऋषि- यमी वैवस्वती यमवैवस्वत, स्वर- धैवत, देवता- यम वैवस्वत, यमी वैवस्वती, छन्द-त्रिष्टुप्,

यम-यमी ऋग्वेद के दशम मण्डल का दसवाँ सूक्त है जिसमे कुल 14 मन्त्र हैं। यह एक विलक्षण संवाद सूक्त है। यम-यमी एक जुड़वाँ भाई- बहन हैं। यमी अपने भाई यम को अनेक प्रलोभन देकर उसके सामने उससे विवाह करने का प्रस्ताव रखती है लेकिन यम अपनी बहन के इस प्रस्ताव की निन्दा करता है क्योकि यह सगोत्र सम्बन्ध अनैसर्गिक और महर्षियों के विधानों के विरुद्ध है। वह इसे अनुचित बताकर अस्वीकार कर देता है। यमी अपने भाई के कथन का यह कहकर तिरस्कार कर देती है कि देवता चाहते हैं कि मनुष्य जाति की अभिवृद्धि के लिए यम अपनी बहन के साथ सम्बन्ध स्थापित करे। लेकिन यम पर इसका कोई प्रभाव नहीं पड़ा। सम्भवतः इसी कारण से न केवल हिन्दुओं में अपितु संसार के किसी भी कोने में सगोत्र भाई-बहन का विवाह अनुचित समझा जाता है। इस सूक्त की प्रतिपादन शैली रमणीय है। यम-यमी संवाद सूक्त के मत्र निम्नलिखित हैं-

ओ चित् सखायं सख्या ववृत्यां तिरः पुरू विदर्णवं जगन्वान् । पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥1॥

यमी अपने सहोदर भाई यम से कहती है-विस्तृत समुद्र के मध्य द्वीप में आकर, इस निर्जन प्रदेश में मैं तुम्हारा सहवास (मिलन) चाहती हूँ, क्योंकि माता की गर्भावस्था से ही तुम मेरे साथी हो। विधाता ने मन ही मन समझा है कि तुम्हारे द्वारा मेरे गर्भ से जो पुत्र उत्पन्न होगा, वह हमारे पिता का एक श्रेष्ठ नाती होगा।

न ते सखा सख्यं वष्ट्येतत् सलक्ष्मा यद्विपुरुषा भवाति। महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परिख्यन् ।।2।।

यम ने कहा-यमी, तुम्हारा साथी यम, तुम्हारे साथ ऐसा सम्पर्क नहीं चाहता; क्योकि तुम सहोदरा भगिनी हो, अतः अगन्तव्या हो। यह निर्जनप्रदेश नहीं है, क्योंकि धुलोक को धारण करने वाले महान् बलशाली प्रजापति के पुत्रगण (देवताओं के चर) सब कुछ देखते हैं।

उशन्ति घा ते अमृतास एतदेकस्य चित् त्यजसं मर्त्यस्य । नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ।।3।।

यमी ने कहा-यद्यपि मनुष्य के लिए ऐसा संसर्ग निषिद्ध है, तो भी देवता लोग इच्छापूर्वक ऐसा संसर्ग करते हैं। अतः मेरी इच्छानुकूल तुम भी करो। पुत्र-जन्मदाता पति के समान मेरे शरीर में पैठो (मेरा सम्भोग करो ।

न यत्पुरा चकृमा कद्ध नूनमृता वदन्तो अनृतं रपेम। गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ।। 4।।

यम ने उत्तर दिया-हमने ऐसा कर्म कभी नहीं किया। हम सत्यवक्ता हैं। कभी मिथ्या कथन नहीं किया है। अन्तरिक्ष में स्थित गन्धर्व या जल के धारक आदित्य तथा अन्तरिक्ष में रहने वाली योषा (सूर्यस्त्री- सरण्यू) हमारे माता-पिता हैं। अतः हम सहोदर बन्धु हैं। ऐसा सम्बन्ध उचित नहीं है।

गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः । नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथ्वी उत द्यौः ।।5।।

यमी ने कहा-रूपकर्ता, शुभाशुभ प्रेरक, सर्वात्मक, दिव्य और जनक प्रजापति ने तो हमें गर्भावस्था में ही दम्पति बना दिया है। प्रजापति का कर्म कोई लुप्त नहीं कर सकता। हमारे इस सम्बन्ध को द्यावा- पृथ्वी भी जानते हैं।

को अस्य वेद प्रथमस्याहः क ईं ददर्श क इह प्रवोचत्। बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहो वीच्या नृन् ।।6।।

यमी ने पुनः कहा- प्रथम दिन (संगमन) की बात कौन जानता है? किसने उसे देखा है? किसने उसका प्रकाश किया है? मित्र और वरुण का यह जो महान् धाम (अहोरात्र) है, उसके बारे में हे मोक्ष, बन्धनकर्ता यम! तुम क्या जानते हो ?

यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय । जायेव पत्ये तन्वं रिरिच्यां वि चिद्वहेव रथ्येव चक्रा।। 7।।

यमी ने कहा-जैसे एक शैया पर पत्नी, पति के साथ अपनी देह का उद्घाटन करती है, वैसे ही तुम्हारे पास मैं अपने शरीर को प्रकाशित कर देती हूँ, तुम मेरी अभिलाषा करो, आओ हम दोनों एक स्थान पर शयन करें। रथ के दोनों चक्कों के समान एक कार्य में प्रवृत्त हों।

न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा।। 8 ।।

यम ने उत्तर दिया-देवों में जो गुप्तचर हैं, वे रात दिन विचरण करते हैं। उनकी आँखे कभी बन्द नहीं होती। दुःखदायिनी यमी । शीघ्र दूसरे के पास जाओ, और रथ के चक्कों के समान उसके साथ एक कार्य करो।

रात्रीभिरस्मा अहभिर्दशस्येत् सूर्यस्यचक्षुर्मुहुरुन्मिमीयात्। दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि।। 9 ।।

यम ने पुनः कहा-दिन-रात में यम के लिए जो कल्पित भाग हैं, उसे पवमान दे। सूर्य का तेज दिन के लिए उदित हो। परस्पर सम्बद्ध दिन द्युलोक और भूलोक यम के बन्धु है । यमी , यम भ्राता के अतिरिक्त किसी अन्य पुरूष को धारण करे । 

आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि। उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत्।। 10।।

यम ने पुनः कहा- भविष्य में ऐसा युग आएगा, जिसमें भगिनियाँ अपने बन्धुत्व विहीन भ्राता को पति बनाएंगी। सुन्दरी ! मेरे अतिरिक्त किसी दूसरे को पति बनाओ। वह वीर्य सिंचन करेगा, उस समय उसे बाहुओं में आलिङ्गन करना।

किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निर्ऋतिर्निगच्छात् काममूता वह्नेतद्रापामि तन्वा मे तन्वं सं पिपृग्धि ।।11।।

यमी ने कहा-वह कैसा भ्राता है, जिसके रहते भगिनी अनाथा हो जाए, और भगिनी ही क्या है, जिसके रहते भ्राता का दुःख दूर न हो ? मै काममूर्च्छिता होकर नाना प्रकार से बोल रही हूँ; यह विचार करके भली-भाँति मेरा सम्भोग करो।

न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् । अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्।।12।।

यम ने उत्तर दिया-हे यमी! मैं तुम्हारे शरीर से अपना शरीर मिलाना नहीं चाहता। जो भ्राता, भगिनी का सम्भोग करता है, उसे लोग पापी कहते हैं। सुन्दरी! मुझे छोड़कर अन्य के साथ आमोद-प्रमोद करो। तुम्हारा भ्राता तुम्हारे साथ मैथुन करना नहीं चाहता।

बतो बतासि यम नैव ते मनो हृदयं चाविदाम। अन्या किल त्वां कक्ष्येव युक्तं परिष्वजाते लिबुजेव वृक्षम् ।।13।।

यमी ने कहा-हाय यम; तुम दुर्बल हो। तुम्हारे मन और हृदय को मैं कुछ नहीं समझ सकती; जैसे-रस्सी घोड़े को बाँधती है, तथा लता जैसे वृक्ष इन का आलिङ्गन करती है; वैसे ही अन्य स्त्री तुम्हे अनायास ही आलिङ्गन करती है; परन्तु तुम मुझे नहीं चाहते हो।

अन्यम् षु त्वं यम्यन्य उ त्वां परिष्वजाते लिबुजेव वृक्षम् । तस्य वा त्वं मन इच्छा स वा तवाऽधा कृणुष्व संविदं सुभद्राम्।।14।।

यम ने यमी से कहा-तुम भी अन्य पुरुष का ही भली-भाँति आलिङ्गन करो; जैसे-लता. वृक्ष का आलिङ्गन करती है, वैसे ही अन्य पुरुष तुम्हें आलिङ्गित करे। तुम उसी का मन हरण करो। अपने सहवास का प्रबन्ध उसी के साथ करो। इसी में मङ्गल होगा।

Rigveda Samvadya Suktas ऋग्वेद संवाद सूक्त सम्पूर्ण

॥सरमा-पणि संवाद ॥

मंत्र- 11, स्वर- धैवत, ऋग्वेद- 10/108, ऋषि- पणि सरमा, देवता- सरमा, पणि, छन्द- त्रिष्टुप्,
सरमा पणि, ऋग्वेद के दशम मण्डल का 108वाँ सूक्त है, जिसमें कुल 11 मत्र हैं। सरमा पणि संवाद में सरमा नामक एक शुनी और पणि नामक असुर का संवाद मिलता है। पणि लोगों ने आयों की गायों को चुराकर कहीं अन्धेरी गुफा में डाल दिया। इन्द्र ने अपनी शुनी (सरमा) को उन्हें खोजने के लिए और पणियों को समझाने के लिए दूती बनाकर भेजा। सरमा इन्द्र के अतुलित पराक्रम के विषय में बतलाती है किन्तु वे उसकी बात नहीं माने।

किमिच्छन्ती सरमा प्रेदमानड़, दूरे ह्यध्वा जगुरिः पराचैः । कास्मेहितिः का परितक्यासीत्कथं रसाया अतरः पयांसि ।।1।।

सरमा क्या इच्छा करती हुई इस स्थान पर पहुंची है; क्योंकि मार्ग बहुत दूर उभरा हुआ तथा गमनागमन से रहित है। हममें तुम्हारा कौन-सा अभिप्रेत अर्थ निहित है? तुम्हारी यात्रा कैसी थी ? रसा (नदी) के जल को तुमने कैसे पार किया?

इन्द्रस्य दूतीरिषिता चरामि, मह इच्छन्ती पणयो निधीन्वः । अतिष्कदो भियसा तन्न आवत्तथा रसाया अतरं पयांसि।।2।।

हे पणियों! इन्द्र के द्वारा भेजी गई, मैं उसकी दूती हूँ। तुम लोगों के प्रभूत धन की इच्छा करती हुई घूम रही हूँ। मेरे कूदने के भय से उस रसा के जल ने मेरी सहायता की। इस प्रकार रसा के जल को मैंने पार किया।

कीदृङिन्द्रः सरमे का दृशीका, यस्येदं दूतीरसरः पराकात्। आ च गच्छान्मित्रमेना दधामाथां गवां गोपतिर्नो भवाति।।3।।

हे सरमा! इन्द्र कैसा है? उसकी दृष्टि कैसी है? जिसकी दूती (तुम) दूर से यहाँ आई हो। अगर वह आए, तो हम उसे मित्र बनाएँगे। तब वह हमारी गायों का संरक्षक (गोपति) होगा।

नाहं तं वेद दभ्यं दभत्स, यस्येदं दूतीरसरं पराकात्। न तं गूहन्ति स्रवतो गभीरा, हता इन्द्रेण पणयः शयध्वे ।। 4।।

सरमा ने कहा-मैं उसको कष्ट पहुँचाया जाने वाला नहीं समझती हूँ; अपितु वह (शत्रुओं को) कष्ट देता है। जिसकी मैं दूती बनकर बहुत दूर से यहाँ आई हूँ। बहती हुई गहरे जल वाली नदियाँ उसको छिपा नहीं सकतीं। हे पणियों! इन्द्र द्वारा मारे जाकर तुम लोग (पृथिवी पर) पड़ जाओगे।

इमा गावः सरमे या ऐच्छः परिदिवो अन्तान्त्सुभगे पतन्ती । कस्त एना अव सृजादयुध्व्युतास्माकमायुधा सन्ति तिग्मा ।। 5 ।।

पणियों ने कहा- हे सरमा ! आकाश की छोर तक चारों तरफ घूमती हुई इन गायों को, जिनकी तुमने इच्छा की है। हे सौभाग्यवती! तुममें से कौन मुक्त कर सकता है? और हमारे शस्त्र भी अत्यन्त तीक्ष्ण हैं।

असेन्या वः पणयो वास्यनिषव्यास्तनवः सन्तु पापीः । अधृष्टो व एतवा अस्तु पन्था, बृहस्पतिर्व उभया न मृळात् ।। 6।।

सरमा ने कहा- हे पापियों ! तुम्हारे वचन शस्त्र के आघात से सुरक्षित हैं; तथा पापी शरीर बाणों के निशाने से बचने वाले हो सकते हैं। तुम्हारे पास पहुँचने के लिए मार्ग भी अगम्य हो सकता है; किन्तु किसी भी प्रकार से बृहस्पति दया नहीं करेंगे।

अयं निधिः सरमे अदिबुनो, गोभिरश्वेभिर्वसुभिर्दृष्टः । रक्षन्ति तं पणयो ये सुगोपा, रेकु पदमलकमा जगन्थ ॥ 7 ॥

पणियों ने कहा- हे सरमा ! गायों, अश्वों तथा रत्नों से भरा हुआ यह खजाना पर्वतों से ढका हुआ है। कुशल रक्षक पणि, इसकी रक्षा करते हैं। तुम व्यर्थ में इस खाली स्थान पर आई हो।

एह गमन्नृषयः सोमशिता, अयास्यो अङ्गिरसो नवग्वाः । त एतमूर्वं वि भजन्त गोनामथैतद्वचः पणयो वमन्नित्।। 8 ।।

सरमा ने कहा-सोमपान से उत्तेजित, अयास्य, अङ्गिरस, नवग्वा आदि ऋषि यहाँ पर आएंगे। वे गायों के इस विशाल समूह को बाँट लेंगे। तब पणियों को अपने इस वचन को उगलना पड़ेगा।

एवा च त्वं सरम आजगन्थ, प्रबाधिता सहसा दैव्येन । स्वसारं त्वा कृणवै मा पुनर्गा, अप ते गवां सुभगे भजाम ।। 9।।

पणियों ने कहा-हे सरमा! इस प्रकार यदि तुम देवताओं की शक्ति से पीड़ित की गई हो; तो हम तुम्हे बहन बनाते हैं। फिर मत जाओ। हे सौभाग्यवती! हम तुम्हें गायों का अलग हिस्सा देंगे ।

नाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुराङ्गिरसश्च घोराः । गोकामा में अच्छदयन्यदायमपात इत पणयो वरीयः ।। 10।

सरमा ने कहा-मैं न तो भ्रातृत्व को जानती हूँ न स्वसृत्व को; इन्द्र तथा भयानक अङ्गिरस इसको जानते हैं। जब मैं आई (तब) वे गायों की इच्छा करने वाले मालूम पड़े। अतः हे पणियों! (इसकी अपेक्षा) किसी विस्तृत स्थान पर चले जाओ।

दूरमित पणयो वरीय उद्, गावो यन्तु मिनतीर्ऋतेन। बृहस्पतिर्या अविन्दन्निगूळहाः, सोमो ग्रावाण ऋषयश्च विप्राः ।।11।।

सरमा ने कहा-हे पणियो! किसी विस्तृत स्थान पर चले जाओ। छिपी हुई गायें, चट्टानों के आवरण को तोड़ती हुई सत्य नियम के अनुकूल बाहर निकले; जिनको बृहस्पति ने ढूंढ निकाला है तथा जिनका, सोम ने, पत्थरों ने तथा बुद्धिमान ऋषियों ने पता लगाया है।

Rigveda Samvadya Suktas ऋग्वेद संवाद सूक्त सम्पूर्ण

॥ विश्वामित्र नदी संवाद ॥

मंत्र- 13, ऋग्वेद- 3/33 ऋषि- विश्वामित्र, स्वर- पञ्चम, धैवत, ऋषभ, देवता- नदियां (विपादं शुतुद्री) छन्द- पङ्कित्रिष्टुप, उष्णिक,

ऋग्वेद के तीसरे मण्डल का 33वाँ सूक्त है, जिसमें कुल 13 मन्त्र हैं। भरतवंशी विश्वामित्र सुदास से पौरोहित्य कर्म का धन लेकर अपने 1. गन्तव्य मार्ग के लिए जाने लगा तो अन्य लोग भी उसका अनुकरण करने लग जाते हैं। रास्ते में नदियों में बाढ़ आ जाने के कारण उन्हें पार करना मुश्किल था। 13 मत्रों में विश्वामित्र द्वारा शुतुद्री और विपाट् नदियों से मार्ग देने के लिए प्रार्थना की गई है।

प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने। गावेव शुभ्रे मातरा रिहाणे, विपाद्भुतुद्री पयसा जवेते।। 1।।

पर्वतों की गोद से निकलकर समुद्र की ओर जाने की इच्छा करती हुई (परस्पर) स्पर्धा से दौड़ती हुई, खुले बाग वाली दो घोड़ियों की तरह (बछड़े) को चाटती हुई दो सफेद माता गायों की तरह विपाट और शुतुद्री (अपने) प्रवाह से तेजी से बह रही हैं।

इन्द्रेषिते प्रसवं भिक्षमाणे, अच्छा समुद्रं रथ्येव याथः । समाराणे ऊर्मिभिः पिन्वमाने, अन्या वामन्यामप्येति शुभ्रे ।। 2 ।।

इन्द्र द्वारा भेजी गई, बहने के लिए प्रार्थना करती हुई, दो रथियों की तरह समुद्र की ओर जा रही हो। हे शुभ्रे ! एक साथ जाती हुई, लहरों से उमड़ती हुई; तुममें से प्रत्येक एक-दूसरे की ओर जा रही हो।

अच्छा सिन्धु मातृतमामयासं, विपाशमुर्वी सुभगामगन्म। वत्समिव मातरा संरिहाणे, समानं योनिमनु सञ्चरन्ती।। 3 ।।

श्रेष्ठ नदी माता (शुतुद्री) के पास आया हूँ। चौड़ी तथा सुन्दर विपाट के पास आया हूँ। बछड़े को चाटती हुई दो माताओं की तरह, एक ही स्थान (समुद्र) को लक्ष्य करके बहती हुई (शुतुद्री और विपाशा) के पास आया हूँ।

एना वयं पयसा पिन्वमाना, अनुयोनिं देवकृतं चरन्तीः । न वर्तवे प्रसवः सर्गतक्तः, किंयुर्विप्रो नद्यो जोहवीति ।। 4 ॥

ऐसी हम लोग अपनी धारा से उमड़ रही है, तथा देव (इन्द्र) द्वारा निर्मित स्थान पर चल रही हैं। स्वाभाविक रूप से प्रवाहित हम लोगों की गति रुकने के लिए नहीं है। किस इच्छा से ऋषि (विश्वामित्र) नदियों की बार-बार स्तुति कर रहा है।

रमध्वं मे वचसे सोम्याय, ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषा-वस्युरह्वे कुशिकस्य सूनुः ॥ 5॥

हे पवित्र जलवाली (नदियों)! सोमाप्लावित मैरे वचनों के प्रति अपनी यात्रा से क्षणभर के लिए रुक जाओ। अपनी सहायता का इच्छुक, कुशिकपुत्र मैंने ऊँची स्थिति से नदी (शुतुद्री) का आह्वान किया है। 

इन्दो अस्माँ अरदद्वज्रबाहुर-पाहन्वृत्रं परिधिं नदीनाम् । देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ।। 6 ।।

वज्रधारी इन्द्र नें हमें खोदकर बाहर किया । उसने नदीयों को घेरने वाले वृत्र को मारा । सुन्दर हाथों वाले सवितृ देव हम लोगों को लाए । हम जितनी चौड़ी हैं उसकी आज्ञा में निरन्तर बहती हैं । 

प्रवाच्यं शश्वधा वीर्यं तद् इन्द्रस्य कर्म यदहिं विवृश्चत् । वि वज्रेण परिषदो जघाना-यन्नापोऽयनमिच्छमानाः ।। 7 ।।

इन्द्र वह पराक्रमयुक्त कार्य जो उसने अहि को मारा , अवश्य कहने योग्य हैं । उसने वज्र से ( जल के ) प्रतिबन्धकों को काट डाला । जल अपना मार्ग खोजता हुआ प्रवाहित हुआ । 

एतद्वचो जरितर्मापि मृष्ठा , आ यत्ते घोषानुत्तरा युगानि । उक्थेषु कारो प्रति नो जुषस्व , मा  नो नि कः पुरुषत्रा नमस्ते ।। 8 ।। 

हे स्तुतिगायक ! इस वचन को कभी भी मत भूलो , ताकि भावियुगों के लोग तुम्हारें इस वचन को सुन सकें । हे कवि ! अपनी स्तुतियों में हमारा आदर रखो हम लोगों को मनुष्यकोटि में नीचे मत लाओं । ( हमारा ) तुम्हें नमस्कार हैं ।

 




हमसे जुड़े

Translate