सम्पूर्ण पूजन विधिः क्रम पूर्वक

 (1) मङ्गलाचरणम् ॐ मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षं मङ्गलाय तनो हरिः ।।ॐ  मङ्गलं भगवान् शम्भू मङ्गलं वृषभध्वजः । मङ्गलं पार्वती नाथ मङ्गलाय तनो हरः ।।(2) पवित्रकरणम् ॐ  अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।(3) त्रिराचमनम् ॐ केशवाय नमः । ॐ माधवाय नमः । ॐ नारायणाय...

अथ वार्षिक श्राद्धारम्भ ( वर्षी ) पिण्डदान कैसे करें

 अथ वार्षिक श्राद्धारम्भ प्राणी की मृत्यु से पन्द्रहवें दिन,एक मास,तीन मास,छः मास,और एक वर्ष के बाद मृत्यु तिथि में ही एक दिन पहले गृहादि मार्जन-लेपन पूर्वक क्षौरादि' क्रिया से निबृत्त होकर मृत्यु तिथि में एक पात्र में हविष्य पका कर श्राद्धारम्भ करें कर्ता पवित्रीकरण--ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः  स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ॐ पुण्डरीकाक्षः...

हमसे जुड़े

Translate

Featured Post